SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलदा व्या० ९ ॥ २५० ॥ -oxoxoxoxo www.kobatirth.org पज्जोसवियस्स भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, सेविय णं असित्थे, नो चेव णं ससित्थे, सेऽविय णं परिपूर, नो चेव णं अपरिपूए, सेऽविय णं परिमिए, नो चैव णं अपरिमिए, सेऽविअ णं बहुसंपन्ने, नो चेव णं अबहुसंपन्ने ॥ २५ ॥ ( ९ ) Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - "वासावासं पज्जोसवियस्स” व्याख्या एवं आहारविधिं उक्त्वा प्रत्याख्यानमध्येsपि पानकविधिं आह-वर्षाकाले स्थितस्य भिक्षोः नित्यभक्तिकस्य नित्यं एकाशनिनः सर्वाणि पानकानि पानैषणोतानि वक्ष्यमाणानि वा उत्खेदिमादीनि ग्रहीतुं कल्पन्ते । तथा चतुर्थभक्तिकस्य भिक्षोः एतानि त्रीणि पानकानि ग्रहीतुं कल्पन्ते, तथाहि - "ओसेइमं" उत्खेदिमं पिष्टजलं पिष्टभृत हस्तादिक्षालनजलं वा १, "संसेइमं” संखेदिमं संसेकिमं वा यत् पर्णादि उत्काल्य शीतोदकेन सिच्यते तत् २, “चाउलोदगं वा" तन्दुलधावनोदकं ३ । २ । वर्षावासं स्थितस्य भिक्षोः षष्ठभक्तिकस्य इमानि त्रीणि पानकानि ग्रहीतुं कल्पन्ते, तथाहि - " तिलोदगं वा” महाराष्ट्रादिषु अचित्ततिधावनं १, “तुसोदगं वा" तुषोदकं व्रीह्यादिधावनं २, यवोदक = यवभावनं ३। तथा वर्षाकाले स्थितस्य भिक्षोः अष्टमभक्तिकस्य इमानि त्रीणि पानकानि प्रतिग्रहीतुं कल्पन्ते, तथाहि“आयामे वा" आयामकोऽयस्रावणं १ " सोबीरे” सौवीरकं काञ्जिकं २ शुद्धविकटं- उष्णोदकं वर्णान्तरप्राप्तं शुद्धजलं वा ३ केवलोष्णजलं तु "उसिणवियडे" इत्यनेन एवोक्तं ४ । वर्षाकाले स्थितस्य विकृष्टभक्तिकस्य For Private and Personal Use Only नवमी सामाचारी 11840 11
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy