SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( अथ नवमं व्याख्यानम् ॥ ॥ अर्ह ॥ अथ नवमं व्याख्यायते । तत्र पूर्व प्रथमवाचनया श्रीपञ्चपरमेष्ठिनमस्कारो व्याख्यातः । पुनः श्रीमहावीरदेवस्य संक्षेपवाचनया पट्कल्याणकानि व्याख्यातानि १, द्वितीयवाचनया च श्रीमहावीरदेवस्य * च्यवनकल्याणकं गर्भापहारकल्याणकं च व्याख्यातं २, तृतीयवाचनया च चतुर्दश खन्ना व्याख्याताः ३, चतुर्थवाचनया च श्रीमहावीरदेवस्य जन्मकल्याणकं व्याख्यातं ४, पश्चमवाचनया च श्रीमहावीरदेवस्य दीक्षा १ ज्ञान २ निर्वाण ३ कल्याणकत्रयं व्याख्यातं ५, षष्ठवाचनया च श्रीपार्श्वनाथ-श्रीनेमिनाथतीर्थकरयोः पञ्च पञ्च कल्याणकानि व्याख्यातानि ६, सप्तमवाचनया च अन्तरकालः, श्रीऋषभदेवस्य पञ्चकल्याणकानि व्याख्यातानि ७, अष्टमवाचनया च स्थविरावली व्याख्याता ८॥ अथ नवमवाचनायां साधुसामाचारी व्याख्यायते । तत्र प्रथमं आषाढचतुर्मासकात् कतिभिः दिनैः पर्युषणाः कर्तव्याः इति दिनसंख्या प्रश्नोत्तररूपा प्रथमसामाचारी प्रोच्यते, तनाह For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy