SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सपा केनचित् प्राधूर्णकेन आयमकेषु अधीयमानेषु पिर प्रतिबोध्य दीक्षितः विन्दुमात्रं पठितं समुदतवज्ञाय अनुज्ञा दत्ता । ततजयत्। पिता तु पुत्रानुराग कल्पसूत्रं यथा-"अस्मत् पायसपात्रं केनचित् प्राधूर्णकेन आगत्य पीतं, किंचित् स्तोकमेव स्थितं ।" ततः प्रातः आगकल्पलता अतस्य आर्यरक्षितस्य पूर्वाणि अध्यापयन् दशमपूर्वयमकेषु अधीयमानेषु पितृभिः सन्देशकारकैः आकार- वृद्धवादिव्या०८ मणेऽपि अनागमनेऽपि तस्य लघुभ्राता फल्गुरक्षितो मातृप्रमुखैः मुक्ता, सोऽपि प्रतियोध्य दीक्षितः । ततः सिद्धसेन खजनान् प्रतिबोधयितुं गमनाय समुत्सुकः पप्रच्छ-"दशमं पूर्व अद्यापि कियत् तिष्ठति।" गुरुभिःमोक्तं॥२३८॥ सम्बन्धाः "विन्दुमात्रं पठितं समुद्रतुल्यं तिष्ठति ।" ततो भणनाय भनोत्साहोऽपि कियत् पपाठ । ततो गुरुभिः शेषश्रुतस्य स्वस्मिन् विच्छेदं विज्ञाय अनुज्ञा दत्ता। ततः फल्गुरक्षितो दशपुरे गतो, राज्ञा प्रवेशोत्सवः कृतः, मातृ-भगिन्यादीन् असारसंसारखरूपं दर्शयित्वा प्रावाजयत् । पिता तु पुत्रानुरागेण प्रवजितः स्नुषादिलज्जया धौतिक १ यज्ञोपवीत २ छत्रिक ३ उपानह ४ कमण्डलूनि ५ न मुश्चति। ततो गुरुशिक्षिता यालादयो वदन्ति"सर्वान् सावून वयं वन्दामहे, परं छत्रिकावन्तं न ।” ततो वन्दनावश्चितः छत्रिकां मुमोच । एवं क्रमेण [कमण्डलुं] कुण्डिकां यज्ञोपवीतं उपानहौ च अमुञ्चत्, धौतिकं तु तथापि न मुक्तवान् । अन्यदा अनशनं कृत्वा कोऽपि साधुः मृतः, गुरुशिक्षया वैयावृत्तिकरणार्थ साधुषु विवदमानेषु सोमदेवेन पृष्टं-"किमत्र महानिजेरा वर्तते ? ।" गुरुणा प्रोक्तं-"एवं ।” “तर्हि अहं वहामि झम्पानं [शिविका]।" गुरुणा प्रोक्तं-"उपसर्गसहने ॥२३८॥ शक्तिः भवति तदा वहत, नो चेत् नहि, अन्यथा अरिष्टं भवति । ततः तं उत्क्षिप्य [उत्थाप्य] मार्गे व्रजन । गुरुशिक्षितैः बालैः धौतिकमपकृष्य चोलपट्ट परिधापितः । पश्चात् स्थितस्नुषादिप्रवजितपरिवारेण दृष्टो कण्डिकां यज्ञोपवीत उ णार्थ साधुषु विवदमानपूणा प्रोक्तं-"उपसात कमा साधुः मृतः, गुरुशिक्षया वयाहि अहं वहामि सम्पान ततः तं उत्क्षिप्य [उत्या परिवारण दृष्टो । XOXO For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy