SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हत्थं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि | सीहं कासवगुक्तं, धम्मंपिय कासवं वंदे ॥ ८ ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबु, गोयमगुत्तं नम॑सामि ॥ ९ ॥ मिउमद्दवसंपन्नं, उचउत्तं नाणदंसणचरिते । थेरं च नंदियंपिय, कासवगुत्तं पणिवयामि ॥ १० ॥ तत्तो यथिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरयुत्तं नम॑सामि ॥ ११ ॥ तत्तो अणुओगधरं, धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तोय नाणदंसण-चरित्ततवसुट्ठियं गुणमहतं । थेरं कुमारधम्मं, वंदामि गणिं गुणोवेयं ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir सुत्रतं शीललब्धिसंपन्नम् ॥ यस्य निष्क्रमणे देवः छत्रं वरमुत्तमं वहति ॥ ७ ॥ हस्तिनं काश्यपगोत्रं, धर्म शिवसाधकं प्रणमामि ॥ सिंह काश्यपगोत्रं धर्ममपि च काश्यपं वन्दे ॥ ८ ॥ तं वन्दित्वा शिरसा स्थिरसत्त्व-चरित्र- ज्ञानसंपन्नम् ॥ स्थविरं चाऽऽजम्बु, गौतमगोत्रं नमस्कुर्वे ||९|| मृदुमा संपन्नं, उपयुक्तं ज्ञान-दर्शन-चरित्रेषु ॥ स्थविरं च नन्दितपितरं काश्यपगोत्रं प्रणमामि ॥ १० ॥ ततश्च स्थिर चारित्रं, उत्तमसम्यक्त्व सत्वसंयुक्तम् || देशिगणिक्षमाश्रमणं, माढरगोत्रं नमस्कुर्वे ॥ ११ ॥ ततोऽनुयोगधरं, धीरं मतिसागरं महासत्त्वम् ॥ स्थिरगुप्तक्षमाश्रमणं, वत्ससगोत्रं प्रणमामि ॥ १२ ॥ ततश्च ज्ञान-दर्शन-चरित्र-तपस्सु स्थित गुणमहान्तम् || स्थविरं कुमारधर्म, वन्दे For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy