SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यित्वा पानीयं धान्यं च मध्ये प्रक्षिप्य, अग्नेः उपरि स्थापयित्वा पाकः कर्तव्यः । तथा कृते पचनारम्भप्रवृत्तिः जाता ॥ इति युगलिनां आहारविधिः ॥ अत्र लिपिः भगवता ब्राह्म्या दक्षिणहस्तेन दर्शिता । सा लिपिः अष्टादशधा, तथाहि हंसलिपि १ भूतलिपि २ यक्षलिपि ३ राक्षसलिपि ४ उड्डीलिपि ५ यावनीलिपि ६ तुरकी लिपि ७ कीरीलिपि ८ द्राविडीलिपि ९ सैन्धवीलिपि १० मालवीलिपि ११ नाडीलिपि १२ नागरीलिपि १३ लाटीलिपि १४ पारसी लिपि १५ अनिमित्तिलिपि १६ चाणक्कीलिपि १७ मूलदेवीलिपि १८ इति । अथवा देशादिविशेषाद्अन्यथापि - लाटी १ चोटी २ डाहली ३ कान्हडी ४ गुजरी ५ सोरठी ६ मरहटी ७ कोंकणी ८ खुरासाणी ९ ससी १० सिंहली ११ हाडी १२ कीरी १३ हमीरी १४ परतीरी १५ मागधी १६ मालवी १७ महायोधी १८ इति । तथा गणितं भगवता सुन्दर्या वामहस्तेन दर्शितं । पुनः भरतस्य रूपकर्म दर्शितं । पुनः बाहुबलेः पुरुषादिलक्षणानि दर्शितानि । तन्त्र नन्दिसूत्रे उक्ताः ७२ पुरुषकलाः इमाः- लेखन १ पठन २ गणन ३ गीत ४ नृत्य ५ ताल ६ पटह ७ मरुज ८ वीणा ९ वंश १० भेरी ११ एतेषां वादनकला, हस्ति १२ तुरगशिक्षा १३ धातुर्वाद १४ हग्वाद १५ मन्त्रवाद १६ बली - पलितविनाश १७ रनलक्षण १८ नारीलक्षण १९ नरलक्षण २० छन्दोबन्ध २१ तर्कवाद For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy