SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit शोधनं, १ मानोन्मानवर्धनं २ शुल्कमोचनं ३ स्थितिपतिकाकरणं ४ यूपं ५ च नास्ति, तदानीं तेषां व्यवहाराभावात् । अथ नामकरणं प्राह उसमे णं अरहा कोसलिए कासवगुत्ते णं, तस्स णं पंच नामधिजा एवमाहिजंति, तं जहाउसमे इ वा, पढमराया इ वा, पढमभिक्खायरे इवा, पढमजिणे इ वा, पढमतित्थयरे इ वा ॥ २१० ॥ व्याख्या-"उसमे णं अरहा" ऋषभोजन कौशालिकः काश्यपगोबीयः तस्य पन नामानि सार्थकानि एवं कथ्यन्ते । तथाहि-कषभः' ऊर्वोः वृषभलाञ्छनत्वात् १, 'प्रथमो राजा' इन्द्रेण प्रथमं राज्ये स्थापितत्वात् २, 'प्रथमो भिक्षाचरः' प्रथमं भिक्षानमणं याचनां च प्राप्तत्वात् ३, 'प्रथमो जिनः' चतुर्विशतितीर्थकराणां आद्यत्वात् ४, 'प्रथमः तीर्थङ्करः प्रथमं चतुर्विधसङ्घरूपतीर्थप्रवर्तनात् ५।। ___ अध आहाराधिकारः कथ्यते-आहारं च श्रीतीर्थङ्कराणां अङ्गुष्ठे अतिमनोज्ञं देवाः संचारयन्ति । ततः आहा राभिलाषे सति तीर्थङ्कराः सुधारसमयं खकीयमष्ठं मुखे क्षिपन्ति, परं न स्तन्योपयोगं कुर्वन्ति । बालाला*भावे अतिक्रान्ते च अनिपर्क आहारं आहरन्ति, परं श्रीऋषभदेवस्तु यावत् दीक्षा न गृहीता तावन्तं कालं देवैः आनीतं आहारं अकरोत् । For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy