SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्र कल्पलता व्या० १ ॥ १ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥ १ ॥ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २ ॥ अतः परं वस्त्रगच्छीया खखसङ्घाटकीया गुर्वावली वाच्या, तस्या अग्रे-एष काव्यो वाच्यः । अब्धिर्लब्धिकदम्बकस्य तिलको निःशेषसूर्यावले-रापीडः प्रतिबोधने गुणवतामग्रेसरो वाग्मिनाम् । दृष्टान्तो गुरुभक्तिशालिमनसां मौलिस्तपः श्रीजुषां सर्वाश्चर्यमयो महिष्ठसमयः श्रीगौतम स्तान्मुदे ॥३॥ वंदामि भदबाहु, पाईणं चरमसयलसुयनाणिं । सुत्तस्स कारगमिसिं, दसाणुकप्पे अ चबहारे ॥ ४ ॥ अर्हत भगवंत उत्पन्नदिव्यविमलकेवलज्ञान - दिवाकरशासनाधीश्वरश्रीमन्महावीरखामी पञ्चमगतिगामी तदुपदिष्टविशिष्टश्रीपर्युषणापर्व तेहतणे समागमे गामगामे ठामठामे नगरनगरे (पुरपाटने ) श्रीकल्पसिद्धांत वंचायें तेभणी इहां पिण श्रीसंघने आग्रहै श्रीकल्पसिद्धांत वंचायें यथासमाधि ॥ अत्र श्रीकल्पसूत्रे अधिकारत्रयं वाच्यं वर्तते । तथा हि पुरिम वरिमाण कप्पो, मंगलं वद्धमाणतित्थम्मि । तो परिकहिआ जिण-गण- हराइ थेरावलिचरियं ॥ १ ॥ जिनानां चरितानि १ स्थविरावली २ श्री पर्युषणापर्वसामाचारी च ३ । तत्रापि श्रीमहावीरदेवो वर्तमानतीर्थस्य खामी, पुनः आसवोपकारी, ततः श्रीभद्रषाहुखामिनः पूर्व श्रीमहावीरदेवस्य चरितं कथयन्ति । तत्रापि पूर्व साधूनां दशप्रकारः कल्पः (आचारः) कथ्यते; तथा हि For Private and Personal Use Only मङ्गलम् । ॥ १ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy