SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०६ ॥१८५॥ अर्थ:-चतुरशीतिवर्षसहस्राणि संपूर्णानि तदुपरि नवशतानि अशीत्यधिकानि (८४९८०) कथं , इत्याह- श्रीनेमिनिश्रीनेमिनिर्वाणात् श्रीपार्श्वनाथः अशीतिवर्षसहस्रः सार्धसप्तवर्षशतैश्च सिद्धः। अथ च पार्श्वनाथनिर्वाणात् शर्वाण-पुस्तश्रीमहावीरदेवः सार्धाभ्यां द्वाभ्यां शताभ्यां (२५०) सिद्धः । ततो दाभ्यां अन्तराभ्यां कृत्वा वर्षसहस्रं | कारूढजातं । नेमिपार्श्वयोः अन्तरमीलने त्र्यशीतिवर्षसहस्राणि (८३०००)जातानि । ततः परं तु नवशतैः अशीत्य-सिद्धान्तयो धिकैः (९८०) सिद्धान्तः पुस्तकारूदो जातः ॥ इति कृत्वा षष्ठी वाचना संपूर्णा जाता ॥ अन्तरं । श्रीपार्श्वनाथश्रीनेमिनाथयोः पञ्च पञ्च कल्याणकानि व्याख्यातानि । अथ ससमवाचनायां चतुर्विशतितीर्थङ्कराणां त्रयोविंशतितीर्थकराणां आन्तरालकालाः कथयिष्यन्ते । ततः श्रीआदिनाथस्य पञ्चकल्याणकानि व्याख्यायन्ते स वर्तमानयोगः ॥ इति श्रीनेमिनाथचरित्रम् ॥ व्याख्यानं कल्पसूत्रस्य, षष्ठं च सुगम स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः, समयादिद्मसुन्दराः॥१॥ ॥१८५॥ इति श्रीकल्पसूत्रस्य षष्ठं व्याख्यानं श्रीसमयसुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy