SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०६ ॥१८४॥ तत्र कविघटना-राजीमत्या ज्ञातं-“यो नेमिः दिव्यरूपां मां त्यक्त्वा मुक्तिं गन्तुमिच्छति, सा मम सपत्नी भगवतो मुक्ति कीशी वर्तते तां विलोकयामीति।" ननु-राजीमती कियता कालेन नेमेः पूर्व मोक्षं गता। तत्रोच्यते- निर्वाण"नेमेवर्षशतेनाग्रे, ययौ राजीमती शिवम् ।" इति श्रीतिलकाचार्यकृतदशवैकालिकटीकावचनात् । नेमि- कल्याण निर्वाणात् वर्षशतमन्तरं नेमेरायुर्वर्षसहस्रं राजीमत्या नवशतानि वर्षाधिकानि शतवर्षेण पूर्व शिवं गता । ततो राजीमती यदा एकवर्षीया अभूत् तदा नेमेर्जन्म । उत्तराध्ययनकमलसंयमीवृत्तौ तु (३९० पन्ने) एवं प्रोक्तं"लाल्यमानः पाल्यमानो, धात्रीभिः प्रेमपूर्वकं । प्रभुर्जातोऽष्टवर्षीयान, वर्धमानः कलादिभिः ॥२९॥ तथाऽपराजिताच्युत्वो-ग्रसेननृपतेस्तदा । देवो यशोमतीजीवो, राजीमत्यभवत् सुता ॥ ३० ॥" ततो राजीमती नेमेः अष्टवः लघ्वी । कचिद्रासभाषादौ तु अन्यथा दृश्यते । तत्वं पुनः केवलिगम्यमिति । अथ श्रीभगवतो निर्वाणकल्याणकमाहतेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी तिण्णि वाससयाई कुमारवासमज्झे वसित्ता चउपन्नं राइंदियाइं छउमस्थपरिआयं पाउणित्ता देसूणाई सत्त वाससयाई केवलिपरिआयं पाउणित्ता पडि- IS९८४॥ पुण्णाई सत्त वाससयाइं सामण्णपरिआयं पाउणित्ता एगं वाससहस्सं सवाउअं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुविइकंताए जे से गिम्हाणं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy