________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
कल्पसूत्र कल्पलता व्या०६
॥१७८॥
यदुत रामकृष्णौ अपहृतौ।” ततः सत्यभामाप्रमुखनारीभिः श्रीनेमिनाथर्विज्ञप्त:-"त्वयि अनन्तवलवीये सति नेमिनायेन तव मातॄन् शत्रवोऽभिभवन्ति, तत् तवैव लज्जा।।" ततो भगवान् श्रीनेमिः एकाकी एव रथमारुध, शत्रुनग- आयुषरस्य चतुर्दिक्षु समन्तात् रथं भ्रामयति स्म । ततो वमस्य कपिशीर्षाणि पेतुः । ततो मायाविदेवैः सिंहाः विकु- | शालार्या विताः । स्वामिना च धनुष्टंकारेणैव त्रासिताः १, पुनः तैः अन्धकार विकुर्वितं, भगवता उद्योतबाणो विमुक्तः
शकपर २, पुनः तैः मेघवर्षणं प्रारब्धं, भगवता वायव्यं शस्त्रं मुक्तं ३, पुनः तैः अङ्गारवृष्टिः प्रारब्धा, भगवता पानीयेन उपशामिता ४, पुनः भगवता मोहनशस्त्रं मुक्तं, तेन सर्वेऽपि ते शत्रवो मूर्छा गताः अतीव पीडिता जाताः। तत इन्द्रेण आगत्य, श्रीनेमिर्विज्ञप्त:-“हे स्वामिन् ! मुश्च मुश्च बराकान्, एते अज्ञानिनोऽनन्तवलस्य भगवतो माहात्म्यं न जानन्ति ।" ततो भगवता कृपया मुक्ताः। ततः ते देवा महामहोत्सवेन नगरमध्ये मुक्त्वा, प्रणम्य स्वस्थानं गताः॥ | अथ श्रीनेमिनाथस्य त्रीणि वर्षशतानि जातानि, परं पाणिग्रहणं न वाञ्छति । तदा शिवादेवी माता नेमिपुत्रं प्रति एवं अवादीत्-“हे पुत्र ! त्वं अस्माकं मनोरथपूरणाय कथं विवाहं अद्यापि न कुरुषे?" तदा नेमिः प्राह-* "हे मातः! अहं कांचित् योग्यां कन्यकां विलोकयन् अस्मि, यदा लप्स्यते तदा तव कथयिष्यामि ।” ततो ॥१७८॥ मौनमाधाय माता स्थिता । अथ एकदा श्रीनेमिनाथः आयुधशालायां गतः, पूर्व चक्र कुम्भकारचक्रवत् भ्रामितं । पुनः शाईनाम धनुः मृणालवत् नामितं । पुनः येन कृष्णस्य कौमोदकीनानी गदा यष्टिवत् उत्पाव्य
For Private and Personal Use Only