SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०६ ॥१७२॥ अहन अरिष्टनेमिः वर्षाकालस्य चतुर्थमासे ससमे पक्षे, एतावता कार्तिकवदि द्वादश्यां अपराजितनामविमा-16 | भगवती नात् चतुर्थानुत्तरविमानात् यस्मिन् द्वात्रिंशत्सागरोपमस्थितिः वर्तते । कचित् त्रयस्त्रिंशत्सागरोपमानीति, जन्मकल्यातस्मात् च्युत्वा, अस्मिन् जंबूद्वीपे अस्मिन् भरतक्षेत्रे शौरिपुरनामनगरे समुद्रविजयो राजा, तस्य भार्या । णकसमय: |शिवादेवी, तस्याः कुक्षौ अर्धरात्रिसमये चित्रानक्षत्रे चन्द्रेण सह योगं वर्तमाने भगवान् गर्भत्वेन अवतीर्णः। अत्रापि स्वमदर्शनं, स्वपलक्षणपाठकपाचे स्वमानां पृच्छा, तत्फलं श्रीसमुद्रविजयनृपस्य गृहे द्रविणसंहरणं | च इत्यादिकं सर्व महावीरवत् वाच्यम् ।। अथ कदा भगवतो जन्मकल्याणकं जातं?, तत्राहतेणं कालेणं तेणं समएणं अरहा अरिट्टनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीपक्खे णं नवण्हं मासाणं जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं जाव आरोग्गा आरोग्गं दारयं पयाया। जम्मणं समदविजयाभिलावणं नेयवं, ॥१७॥ जाव तं होउ णं कुमारे अरिट्ठनेमी नामणं॥ अर्थलेश:--"तेणं कालेणं" तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः वर्षाकालस्य प्रथमे मासे द्वितीये For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy