________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobairthorg
पुत्री माविकगृहे वर्धितां सत्यवतीं परिणायितः । शान्तनस्य सत्यवत्या द्वितीयभार्यायाः पुत्रद्वयं-चित्राङ्गवः चित्रवीर्यश्च । चित्रवीर्यस्य भार्यात्रयं-अम्बिका १ अम्बालिका २ अम्बा ३ च, तासां च तिसृणां अनुक्रमेण एते । त्रयः पुत्रा:-अम्बिकाया धृतराष्ट्रः परं जात्यन्धः, अम्बालिकायाः पुत्रः [पण्डः]पाण्डुः, अम्बायाः पुत्रो विदुरो जातः । घृतराष्ट्रस्य गान्धारीयसुबलो राजा, तस्य पुत्रः शकुनिनामा राजा, तस्य सप्त पुन्यो गान्धारीप्रमुखाः परिणायिताः । गान्धार्याः पुत्रो युद्धकरण-जनमारणादि-अशुभखमचितो दुर्योधनो जातः । परं स्वमात्रा अनिष्पन्नो बलात् पातितः त्रिंशन्मासान् गर्भ स्थितो मासषटुं च पेटिकायां वर्धितः। एवं धृतराष्ट्रस्य पुत्रशतं जातं । पण्डोः भार्याद्वयं-कुन्ती माद्री च । कुन्ती शौर्य पुरस्वामिनः अन्धकवृष्णेः पुत्री समुद्रविजयादीनां दशदशार्हाणां भगिनी गान्धर्व विवाहेन परिणायिता । तस्या एकः पुत्रः कर्णः, स प्रच्छन्नं जातमात्र एव कांस्यपेटीमध्ये प्रक्षिप्य, गङ्गायां वाहिता, हस्तिनापुरवासिना सूतनाना सारथिना गृहीतः, वपुत्रीकृत्य खगृहे वर्धितः । पुनः कुन्त्याः पुत्रत्रयं-मेरु १ क्षीरसमुद्र २ सूर्य ३ चन्द्र ४ श्रीः ५ स्वमपञ्चकसूचितः प्रथमो युधिष्ठिरः १, द्वितीयो भीमः २, तृतीयोगजारूनशक्रखमसूचितोऽर्जुनः ३ एवं कुन्त्याः पुत्रचतुष्टयं । द्वितीया भार्या पण्डोः माद्री सा मद्रकराजस्य पुत्री स्वयंवरे परिणीता तस्याः पुत्रद्वयं-नकुलः सहदेवश्च । अथ अम्बिकायाः यः पुत्रो विदुरोऽभूत, स देवकराजपुत्रीं कुमुदिनीं परिणीतवान् । हरिवंशे अथ यदुनामा राजाऽभूत्, तस्य पुत्रः सूरनामा * जातः । तस्य द्वौ पुत्री जाती-शौरी सुवीरश्च । सूरराजा शौरिनामपुत्रस्य मथुराराज्य, सुवीरनामपुत्रस्य च
For Private and Personal Use Only