SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatrth.org श्रीसङ्घस्तुतिः ॥ श्रीगुरुभ्यो नमः॥ कल्पद्रुमः तस्य गृहेऽवतीर्णः चिंतामणिः तस्य करे लुलोठ ॥ त्रैलोक्यलक्ष्मीरपि तं वृणीते पुनाति यद्यस्य गृहेषु कल्पः ॥१॥ (इस्युक्त्वा कल्पपुस्तकं दीयते) सावपकुलंमि जम्मं पुन्नेहिं पाविओ तए भद्धे ।। देवगुरुणयभत्तो सम्मत्ते निचलो होज्जा ॥१॥ (इयुक्तबा बालकपिसि वासक्षेपः दीयते) नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नमः, पीयूषद्युतिनालिकेरकलितं, चन्द्रप्रभाचन्दनम् ।। यावन्मेरुकरे गभस्तिकटके, धत्ते धरित्रीवधूस्तावन्नन्दतु धर्मकर्मनिरतः श्रीसङ्घभद्दारकः ॥१॥ व्याख्या तावत्कालं श्रीसङ्घ एत्र भट्टारकः पूज्यः श्रीसङ्घभट्टारकः-नन्दतु समृद्धि प्रामोतु । धर्मकर्मनिरतः-धर्मस कर्मक्रिया तत्र * निरतः सावधानः, तत्पर इति यावत् , [ पुत्र-पौत्रसंहितः इति पाटान्तरं । ] वर्गत्रये धर्मार्थकामस्वरूपे-धर्मस्यैव प्रधानमित्यतो धर्मकर्मेत्युक्तम्धर्मकर्मस्य हेतुत्वं तयोः कार्यमित्यर्थः । तावदित्युक्ते यावत्स एव तयोः इतीति यावत्काळं धरित्री वधूः मेरुकरे मेरुः पर्वतोत्तमः स एव करो | हस्तस्तस्मिन्-विशालं नभः तदेव मरकतस्थालं मरकतो रजविशेषः, श्याम इत्यर्थः, तस्य स्वालं आकाशस्य मरकतस्थालोपमा तद्वत् धत्त-विभर्ति । कयंभूतं ? नक्षत्रास्त एव अन्नताः तण्डुलास्तैः पूरित-भरितम् न शून्यं । पुनः कथंभूतम् ! पीयूषयुतिश्चन्द्रः स एव नारिके लस्तेन कलितम् For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy