SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पवान नाकालनिर्णयः नवसयतेणउएहिं, वुच्छिन्ना संघआणाए ॥२॥ सालाहणेन रन्ना, संघाएसेण कारिओ भयवं । पज्जोस- कल्पलता नवणचउत्थी, चाउम्मासं च चउदसीए॥३॥ चउमासयपडिकमणं, पक्खिअदिवसंमि चउविहो संघो। नवसयव्या०५ बातेणउएहिं, आयरणं तं पमाणंति॥४॥” इति तीर्थोद्द्वारादिषु भणनात् । ॥१६॥ __ इति श्रीमहावीरचरित्रम् ॥ इयं पंचमी वाचना अतिविस्तरा जाना अस्ति, परं यदा कल्पसूत्रस्य एकादशवाचनाः त्रयोदशवाचनाः पंचदशवाचनाः सप्तदशवाचना वा भवन्ति, तदा पंचमीवाचनायाः वाचनाद्वयं कार्य । नववाचनासु च-भोजनविच्छित्ति, विप्रयाचना २, आदयोऽधिकाराः सत्यां वेलायां वाच्या, नो चेत् नहि ॥ व्याख्यानं कल्पसूत्रस्य, पञ्चमं सुगम स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः, समयादिमसुन्दराः॥१॥ इति श्रीकल्पसूत्रस्य पञ्चमं व्याख्यानं श्रीसमयसुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥ ॥१६ ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy