SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपशम इत्यपि तस्य नामेत्यर्थः। देवानन्दा नाम सा अमावास्या-रजनी नितिरित्यप्युच्यते । तस्यां अर्चनानि लवे, मुहर्तनानि प्राणे प्राणापाने कचित्तस्य मुक्तेति नाम, सिद्धनानि स्तोके एकादशकरणान्तर्वनिशकुन्यादिस्थिरकरणचतुष्टयमध्ये तृतीये नागनाग्नि करणे अमावास्या उत्तरार्धे हि तन्नागकरणं भवति । सर्वार्थसिद्धनानि मुहूर्त, खातिनक्षत्रे चन्द्रेण सह योगं वर्तमाने “जे से घासाणं चउत्थे मासे' इत्यत आरभ्य सूत्रे सर्वत्र प्रथमा अस्ति । फलितार्थकरणेन परमार्थतोऽन्त्राधिकरणत्वात् सप्तमी लिखिता अस्ति २६ ।। अथ यस्यां रात्री श्रीभगवान् कालगतःतत्र देवदेवीभिः किं कृतं ?, इत्याह-"जं रयणिं च णं" आलापकद्वयं सुगम, पूर्व व्याख्यातं च।। अथ श्रीभगवति मोक्ष गते गौतमस्य किं जातं ?, तत्राहजं रयणि च समणे भगवं महावीरे कालगए जाव सबदक्खप्पहीणे तं रयणि च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणते | अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ १२७ ॥ व्याख्या-"जं रपणि च णं" यस्यां रात्रौ भगवान् मोक्षं गतः, तदा ज्येष्ठस्य अन्तेवासिनः शिष्यस्य For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy