SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०५ ox-xox- ॥१५२॥ गिहं नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए ३०, छ मिहिलाए ३६ दो भद्दिआए ३८ एगं आलंभियाए ३९ एगं सावत्थीए ४० एग पणिअभू- *चतुर्मासीमीए ४१ एगं पावाए मज्झिमाए हत्थिवालस्स रणो रजुगसभाए अपच्छिमं अंतरावासं संख्या वासावासं उवागए ४२ ॥ १२२ ॥ तत्थ णं जे से पावाए मज्झिमाए हस्थिवालस्स रणो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२३ ॥ व्याख्या-"तेणं कालेणं" तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरोऽस्थिग्रामस्य निश्रया प्रथम अन्तरावासं वर्षारात्रं “वासावासंति" वर्षासु उपवसनं उपागतः। अन्तरावास इति वर्षा रात्रस्य आख्या, यदुक्तं-"अंतरघण सामलो भयवं," वर्षाराजघनश्यामल इत्यर्थः १, चम्पा च पृष्ठिचम्पा च निश्रया अबलम्ब्य त्रयो वर्षा रात्राः । एवं वैशाली वाणिज्यग्रामं च निश्रया द्वादश १६॥ नालन्दाबाहिरिकाः राजगृहात् उत्तरस्यां शाखापुरविशेषः। तत्र चतुर्दश ३०। षट् मिथिलायां ३६॥ द्वौ भद्रिकापुर्या ३८। एक आलंभिकायां ३९॥ एका श्रावस्त्यां ४०। एकः प्रणितभूमौ वज्रभूमाख्ये अनार्यदेशे ४१॥ एकः पापायां-मध्यमायां हस्ति-16॥१५२।। पालस्य राज्ञो रिजुका-लेखकाः तेषां सभा अपरिभुज्यमाना करणशाला-जीर्णशुल्कशाला तस्यां पाक किल तस्या अपापेति नाम । देवस्तु पापेत्युक्तं कथं ? श्रीभगवतः तत्र निवृतत्वात् छद्मस्थत्वे जिनत्वे च द्विच भाषवं वैशाली वाला पट मिधिलादेश ४१॥ एका कशाला तस्यांवच द्विच oX गृहात उत्तरत्या वर्षा रात्राः वर्षाराजघनश्यामलागतः। ax For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy