SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XoXoXoX www.kobatirth.org ते काणं तेणं समएणं समणे भगवं महावीरे अरहा जाए, जिणे केवली सन्नू सबदरिसी सदेवमणुआसुरस्त लोगस्स परिआयं जाणइ पासइ, सवलोए सहजीवाणं आगई गई ठि चवणं उववायं तक्कं मणो माणसिअं भुक्तं कडं पडिसेवियं आवीकम्मं रहो - कम्मं, अरहा अरहस्तभागी, तं तं कालं मणवयकायजोगे वट्टमाणाणं सबलोए सबजी - वाणं सवभावे जाणमाणे पासमाणे विहरइ ॥ १२१ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या -" तेणं कालेणं" ततश्च भगवान् महावीरः अर्हन् जातः = संपन्नः, अशोकादिमहापूजार्हत्वात् अर्हन् । कचित् "अरिहा" इति पाठः, तत्र अरीन = रागादीन् हन्तीति अरिहा, अथवा अविद्यमानं रहः = एकान्तं प्रच्छन्नं सर्वज्ञत्वात् यस्य सः । "अरहा" इति कचित्, “जाए" इत्यत्र " जाणए" इति पाठः, तत्र ज्ञायकोज्ञाता रागादिभावसंबन्धिनां स्वरूपकारणफलानां । पुनः कीदृशः जिन: ? । रागादिजेता, केवलानि - संपूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली । अत एव सर्वज्ञः- एकस्मिन् समये विशेषावबोधनात्, सर्वदर्शी द्वितीयसमये सामान्यावबोधनात्, सदेवमनुजासुरस्य लोकस्य पर्यायं जातौ एकवचनं पर्यायान उत्पादव्ययलक्षणान् जानाति केवलज्ञानेन पश्यति केवलदर्शनेन । न च पर्यायान् इत्युक्ते द्रव्यं न जानाति इत्याशङ्कयं, उत्पादव्यययोः निराधारयोः अनुपपत्तेः । तयोर्ज्ञातियोः अविष्वग्भावेन वर्तिष्णु For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy