SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यानात् न चलति, तद्वचनं श्रुत्वा इन्द्रस्य सामानिकदेवोऽभव्यः सङ्गमनामा 'अर्हन्तं चालयिष्यामि, कोऽयं धान्य कीटकोऽस्मदग्रे' इति अमर्षं कृत्वा, आगत्य एकस्यां रात्रौ विंशतिमुपसर्गान् अनुलोमप्रतिलोमान अकरोत् । तथाहि प्रथमं रजोवृष्ट्या अक्षिकर्णादिस्रोतः पूर्त्या स्वामी निरुच्छ्वासः कृतः १, वज्रतुण्डकीटिकाभिः स्वामिदेहः चालनीतुल्यः कृतः, तेन ताः एकेन स्रोतसा प्रविशन्ति, अन्येन निःसरन्ति २, पुनः वज्रमुखैः उद्देशैः देहस्तुदितः ३, तीक्ष्णतुण्डिकाभिः घृतेल्लिकाभिः भक्षितः ४, एवं वृश्चिकैः ५, नकुलैः ६, सर्वैः ७, मूषकैः ८ च भक्षितः । पुनः हस्तिहस्तिनीभ्यां शुण्डया उल्लालितः ९, चरणयोरधो मर्दितश्च १०, पिशाचरूपं कृत्वा अहाहहासादिना भाषितः ११, व्याघ्ररूपेण दंष्ट्रान स्वैः [विलूरितः ] विदारितः १२, सिद्धार्थरूपं त्रिशलारूपं च कृत्वा करुणाविलापादिना उपसर्गितः १३, सूपकाररूपेण प्रभोः पादयोः मध्ये अग्निं प्रज्वाल्य स्थालीं उपस्थाप्य च अन्नं पचति स्म १४, चाण्डालरूपेण तीक्ष्णमुखपक्षिणां पञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बितानि, ते च पक्षिणो मुखैः भक्षयन्ति स्म १५, खरवातो विकुर्वितो यः पर्वतान् अपि विकम्पयन्, प्रभुं उत्क्षिप्य उत्क्षिप्य पातयति स्म १६, कलकलिकावातेन श्रीभगवान् चक्रवत् भ्रामित: १७, पुनर्येन मेरुचूलापि चूर्णी स्यात् तादृशेन भारसहस्रलोहमयचक्रेण भगवान् आहतो भूमौ आजानुनिमग्नः १८, प्रान्ते प्रभातं विकुर्व्य भणितो- "भगवान् | हे देवार्य ! अद्यापि कथं तिष्ठसि ?” प्रभातं जातं, स्वामी ज्ञानेन रात्रिं वेत्ति १९, ततो देवद्धिं विकुर्व्य, दर्शयित्वा च भणति - "हे महर्षे ! अहं तुष्टोऽस्मि, त्वं वृणीष्व वरं, तव स्वर्गेण मोक्षेण वा प्रयोजनं स्यात् तदा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy