SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मया विचारितम्'रे मन ! अप्पउ खंचकर चिंता जालि म पाडि । फल तेतउही पामीयइ, जे तउ लिखउ निलाडि ॥१॥" पुनः किं जातं ? एकं तव दानं न प्राप्सम् , प्रत्युत तव्यतिकरण पन्या गृहात् निष्कासितश्च । यतः "त्वयि वर्षति पर्जन्ये, सर्वे पल्लविता द्रुमाः। अस्माकमवृक्षाणां, पूर्वपत्रेषु संशयः ॥ १॥” इत्यादिलल्लिपल्लिबचनैः कृपाहृदयेन श्रीभगवतापि विचारितम्-'अहं निर्ग्रन्थः, मम पार्श्वे किमपि नास्ति, अदाने च । इन्द्रादिसर्वलोकसमक्षं प्रार्थनाभङ्गः स्यात्, तद्भङ्गे च लघुता स्यात् । यत: "तणलहुअंतुसलहुअंतणतुसलहुयं च पत्थणालहुअं। तत्तो वि सो अलहुओ, पत्थणभंगो कओ जेण ॥२॥" पुनरपि “यान्तु यान्तु बत प्राणाः, अर्थिनिर्व्यर्थतां गते । पश्चादपि हि गन्तव्यं, क सार्थः पुनरीदृशः॥१॥” इत्यादिशिष्टाचारविचारमाचरन् श्रीमहावीरदेवः कृपया चीवराध विप्राय अदात्, अपरेषां च इति आज्ञापयत्__“जां संपइ तां देहु धण, इण परिअक्खइ वीर । पितामित्त बांभणभणी, आधओ दीधओ चीर ॥१॥" AT १ "एमाइ दीणयावसगलंतनयणंसुधोयवयणेणं । तह तेण विनविजइजह मिजइ वीयरागोऽवि ।।१३।। भगवयावि एवमायण्णिऊण समुच्छलियापरिकलियकारनपुण्यचित्रेण भणियं-'भो भो देवाणुप्पिय ! परिचत्तासेससंगोऽहं संपर्य, तुमं च अञ्चतदोगचभरविहुरियसरीरो, अओ जइवि असारिच्छमेयं तहावि गिण्हसु इमस्स देवदूसस्स अद्धति" इति ॥" (प्रा० महावीरचरित्रे)। करप०२३ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy