________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनरपि “रे दारिद्र्य ! नमस्तुभ्यं, सिद्धोऽहं तव दर्शनात् । अहं सर्वत्र पश्यामि, न मां पश्यति कश्चन ॥२॥" ___इति हेतोः उद्यमे कृतेऽपि परदेशे बहुपरिभ्रमणे भाग्यहीनोऽहं न किमपि धनं लब्धवान् । यथा गतः तथैवाऽऽगतः । ततो दारिद्र्य पुरस्सरं स्वगृहे प्रविशन्तं मां मम भार्या अनार्या दुर्निवार्या यष्टिमादाय सम्मुखं धाविता, निष्ठुरकठोरवचनैः प्राह च-"रे निर्भाग्यशिरोमणे! रे आजन्मदारिद्र्य रे दुर्भाग! रे निर्गुणनाथ ! रेढोलण! अहं त्वां धनं विना साक्षात् दारिद्रयरूपं किं करोमि?, त्वया किमपि नानीतं, ममापि गृहे तव सहचरसांनिध्यात् "अन्नं नास्त्युदकं नास्ति, नास्ति गृहे युगन्धरी । शाकं च लवणं नास्ति, तन्नास्ति यच्च भुज्यते ॥१॥ एतादृशं खरूपं वर्तते । अपि च मम गृहे किमपि नास्ति, अतो मम गृहे दारिद्र्यमेव लहकति । यदुक्तम्
__ 'जसु घरि भईसि न रीकइं पाडउ, जसु घरि बलद न दीसइ गाडउ ।
जसु घरि नारि न चूडीखलकइ, तसु घरि दालिद लहरे लहकइ ॥१॥ अपि च धनेनैव मान्यता स्यात्, यदुक्तम्
'धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनर्निस्तरन्ति ।
धनिभ्यो विशिष्टो न लोकेऽपि कश्चित्, धनं चार्जयध्वं धनं चार्जयध्वम् ॥१॥ पुनः धनं विना जीवन्नपि मृत इव यतो
"धनमर्जय काकुत्स्थ!, धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥१॥"
For Private and Personal Use Only