SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०५ खजनादिभिः जयजयशब्दपोष: ॥१२७॥ अपि च समुच्चये । अत्र सिद्धिशब्देन श्रमणधर्मस्य घशीकारा तस्य मध्यं-लक्षणया प्रकर्षः। तत्र त्वं निरन्तरायं तिष्ठ इत्यर्थः । अत एव रागद्वेषमल्लौ तपसा याह्याभ्यन्तरेण साधकतमेन निजहि-निगृहाण । कीदृशः सन् ? "धिइधणिअबद्धकच्छे” धृतौ-सन्तोषे धैर्ये वा धणिअं-अत्यर्थ बद्धकक्षः सन् । पुनः अष्टकर्मशजून मर्दय, केन ध्यानेन आर्तरौद्रनिषेधाय आह-"उत्तमेणं" उत्तमसा-तमोऽतीतेन शुक्लेन अप्रमत्तः सन् गृहाण च । आराधना जयपताका हे वीर! त्रैलोक्यमेव रङ्गा-मल्लाक्षवाटकः तन्मध्ये प्रामुहि । वितिमिरं-अनुत्तरं केवलज्ञानं गच्छ च मोक्षं-परमं पदं । केन, किं कृत्वा ? । ऋषभादिजिनोक्तेन मार्गेण रत्नत्रयरूपेण सरलेन अक्षेपेण मोक्षप्रापकत्वात्, हत्वा परीषहच{ । जय क्षत्रियवरवृषभ ! जात्यक्षत्रियो हि परचमूं हन्ति, स्वौजसा बहूनि दिवसानि बहून् पक्षान् , बहून् मासान, बहून् ऋतून् हेमन्तादीन् बहूनि अयनानि-षण्मासानि दक्षिणायनोत्तरायणरूपाणि, बहूनि वर्षाणि यावत् अभीतः परीषहोपसर्गेभ्यः भैरवभयानां क्षान्त्या क्षमो न तु असामादिना, तव धमें प्रस्तुतसंयमे अविन-विधाभावो भवतु "त्ति कटु" इति उच्चार्य जयजयशब्द, प्रयुञ्जते खजना एव । पुनरपि श्रीभगवान् कया विच्छिच्या नगरमध्ये निर्गच्छति, तबाह तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे २, वयणमालासहस्सेहि अभिथुत्वमाणे २, हिययमालासहस्सहिं उनंदिजमाणे २, मणोरहमालासहस्सहिं विच्छिप्प १२७॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy