SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०५ ॥१२६॥ सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, संखियचक्कियनंगलिअमुहमंगलियवद्ध- Hदीक्षार्थ माणपूसमाणघंटियगणेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं । नगरे कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिअमहुरसस्सिरीआहिं वग्नहिं अभिनंदमाणा अभि निस्सरणं थुवमाणा य एवं वयासी ॥ ११३ ॥व्याख्या-"तेणं कालेणं" तस्मिन् काले तस्मिन् समये यो हेमन्तस्य ऋतोः प्रथमो मास: प्रथमः पक्षो मार्गशीर्षबहुलः। एतावता मार्गशीर्षमासस्य कृष्णदशमीदिवसे “पाईणगामिणीए छायाए" पूर्वदिग्गामिन्यां छायायां "पोरिसिए" पौरुष्यां पाश्चात्यायां-चतुर्थप्रहरे अभिनिवृत्तायां जातायां प्रमाणप्राप्तायां कोटिप्राप्तायां | अग्रभागप्राप्तायां, सुव्रते दिवसे विजये मुहूर्ते चन्द्रप्रभायां शिविकायां आरूढं इति गम्यम् । सह-देवैर्मनुजैः असुरैः वर्तते या सा सदेवमनुजामुरा तया परिषदा-जनसमुदायेन समनुगम्यमानं अनुव्रज्यमानं भगवन्तं "अग्गेत्ति" अग्रे भगवतोऽग्रभागे शंखिकायैः परिवृतं । तत्र शखिका:-चन्दनगर्भशंखहस्ता मङ्गलकारिणः शंखवादका वा, चाक्रिका चक्रप्रहरणहस्ताः कुंभकारतैलिकादयो वा, लाङ्गलिका-गलावलम्बित ॥१२६॥ खर्णादिमयहलाकारधारिणो भविशेषाः कर्षका वा, मुखमाङ्गलिका:-मुखे मङ्गलं येषां ते मुखमाङ्गलिका मङ्गलपाठकाः, वर्धमानाः स्कन्धारोपितनराः, पुष्यमाणा-मागधाः पुरोहितस्थानीया मान्या वा, घण्टया चर PRO For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy