SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अम्मापिअरंमि जीवंते' इत्यादिरूपा यस्य सः। एतत्समये खामिवृहद्माता नन्दिवर्धनो राज्ये प्रधानः स्थापितः। अथ यदा भगवान् जातोऽभूत् तदा लोके एवं प्रसिद्धिः जाताऽभूत्-यत्-"एष महावीरः चतुर्दशस्वमसूचितो जातः इति हेतोः अयं चक्रवर्ती भविष्यति । ततः एनां प्रसिद्धिं श्रुत्वा, खस्खमातापितृभिः स्वखकुमारपुत्राः श्रेणिकचण्डप्रद्योतनादयो भगवत्सेवार्थ मुक्ता अभूवन् । भगवति च गृहस्थावासे घोरानुष्ठान कर्तुं प्रवृत्ते सति 'नायं चक्रवर्ती भविष्यति' इति स्वगृहे गताः। | अथ भगवतो घोरानुष्ठानेऽपि क्रियमाणे वर्षमेकं जातम् । एतावता एकोनत्रिंशत्तमे वर्षे व्यतीते कि जातम् , तत्राह. पुणरवि लोगंतिएहिं जीअकप्पिएहि देवेहिं ताहि इटाहि कंताहि पिआहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहि धन्नाहिं मंगल्लाहिं मिअमहुरसस्सिरीआहिं हिययगमणिज्जाहिं हिययपल्हायणिजाहिं गंभीराहिं अपुणरुत्ताहिं वग्गृहिं अणवरयं अभिनंदमाणा य अभिथुवमाणा य एवं वयासी ॥ ११०॥ "जय जय नंदा! जय जय भदा ! भदं ते, जय जय खत्तिअवरवसहा !, बुज्झाहि भगवं लोगनाहा !, सयलजगज्जीवाहियं पवत्तेहि धम्मतित्थं, हियसुहनिस्सेयसकरं सबलोए सवजीवाणं भविस्सइत्तिकट्ट जयजयसई पउजति ॥ १११ ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy