SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir कल्पसूत्रं कल्पलता व्या०५ स्थितिपतिवायां देवपूजनादि ॥११५॥ कुलधर्मेण लोकधर्मेण वा जाता जागरिका धर्मजागरिकारात्री धर्मजागरणं तां कुर्वन्ति । ततः एकादशे दिवसे व्यतिक्रान्ते-गते सति, पुनः “निवत्तिए असुइजम्मकम्मकरणे” निर्वर्तिते-कृते, अशुचीनां अशौचवतां जन्मकर्मणां प्रसवव्यापाराणां नालच्छेदनादीनां करणे। “संपत्ते-वारसाहे दिवसे"-संप्राप्त द्वादशाख्यदिवसे, अथवा द्वादशानां अह्नां समाहारो द्वादशाहं, तस्य दिवसो येन द्वादशाहः पूर्यते । तत्र "विउलं असणपाण-| खाइमसाइमं उबक्खडार्विति" मातापितरौ विपुलं विस्तीर्ण परिघलं, अशन १ पान २ खादिम ३ खादिम ४ चतुर्विधमपि आहारं उपस्कारयतो-रसवती निष्पादयतः उपस्कारयित्वा च । ततः किं कृत्वा, कीदृशौ सन्तो मातापितरौ किं कुर्वाते ?, तत्राहमित्तनाइनिययसयणसंबंधिपरिजणं नाए य खत्तिए अ आमतेइ, आमंतिता तओ पच्छा पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई परिहिया अप्पमहग्घाभरणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनिययसंबंधिपरिजणेणं नायएहिं खत्तिएहिं सद्धिं तं विउलं असणपाणखाइमसाइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४॥ व्याख्या-"मित्तनाइनियय" मित्राणि सुहृदः १, ज्ञातयः सजातीयाः मातृपितृम्रात्रादयः २, निजकाः ॥११५॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy