SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ५ ॥ ११४ ॥ XCXCXCX * www.kobatirth.org सयसाहस्सिए य जाए य दाए य भाए अ दलमाणे अ दवावेमाणे अ, सइए अ साहस्सिए अ सय साहस्सिए य लंभे पडिच्छ्रमाणे य पडिच्छावेमाणे य एवं विहरइ ॥ १०३ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'तए णं से सिद्धत्थे - इति ततञ्च सिद्धार्थों राजा दशाहिकायां दशदिवसप्रमाणायां स्थितौ कुलमर्यादायां पतितायां वर्तमानायां शतिकान् = शतपरिमाणान् साहस्रिकान् सहस्रपरिमाणान् शतसाहत्रिकानू-लक्षपरिमाणान्, यागान् = देवपूजा:, दायान् =पर्वादौ दानानि, भागान् लब्धद्रविणभागान् मानितद्रव्यांशान् वा, ददन् दापयन्, लाभान् प्रतीच्छन् गृह्णन् प्रतिग्राहयन् विहरति आस्ते । ततो भगवतो मातापितरौ किं कुरुतः ?, तत्राह - तणं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइवडियं करिंति, तइ दिवसे चंदसूरदंसणिअं करिंति, छट्टे दिवसे धम्मजागरियं करिति, इक्कारसमे दिवसे विक्कते निवत्तिए असुइजम्म कम्मकरणे, संपत्ते बारसाहे दिवसे विउलं असणपाणखाइमसाइमं वक्खडाविंति उवक्खडावित्ता ॥ व्याख्या-“तए णं” ततश्च भगवतो मातापितरौ प्रथमे दिवसे स्थितिपतितं कुलक्रमान्तर्भूतं पुत्रजन्मोचितं For Private and Personal Use Only स्थितिपति ताय देवपूजनादि ॥ ११४ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy