SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाठः, तत्र वन्दना-वन्दनमाला, घनानिबहूनि सुकृतानि तोरणानि च प्रतिद्वारं देशभागेषु यत्र तत् ।। पुनः कीदृशं नगरम् ?। “आसत्ते" आसक्तो भूमिलना, उत्सत्तश्च-उपरिलग्नो विपुलो विस्तीर्णो वृत्तो वर्तुलो “वग्धारिअत्ति" प्रलंबितः पुष्पगृहाकारो माल्यवान्नां-पुष्पमालानां कलापः समूहो यत्र तत् । पुनः कीदृशं नगरम् ? | "पंचवन्न" पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचारो भूमेः पूजा तेन कलितम् । पुनः कीदृशं नगरम् ? । “कालागरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमघंतगंधुदआभिरामं सुगंधवरगंधिों गंधवहिभूअं” इति विशेषणत्रयस्य अर्थः। पूर्ववत् । पुनः कीदृशं नगरम् । “नड-1* नदृत्ति" नटा:नाटककर्तारः १, नर्तका=ये स्वयं नृत्यन्ति, "अंकेल्ला" इत्येके २, जल्ला वरत्रखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये ३, मल्लाः भुजयुद्धप्रतीताः ४, मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति ५, विडम्बका विदूषकाः ये समुख विकारं उत्प्लुत्य उत्प्लुत्य नर्तकाः ६, कथकाः सरसकथाकथकाः ७, पाठकाः सूक्तादीनाम् ८, "पवगत्ति" पाठे प्लवका ये उत्प्लवन्ते, झंपादिना गर्तादिकं नद्यादिकं वा तरन्ति ९, लासका-2 ये रासकान् ददति १०, आरक्षका: तलवराः, आख्यायका वा शुभाशुभयोः ११, लंखार महावंशानखेलकाः १२, मंखाः चित्रफलकहस्ता भिक्षाकाः-गौरीपुत्राः इति प्रसिद्धाः १३, तूणइल्ला भस्त्रकचित्ताः, तूणाख्यवाद्ययन्तो वा १४, तुम्बवीणिका: वीणावादकाः, अथवा तुम्बा किन्नरी-आलापन्यादिवादकाः, वीणिका वीणावादकाः १५, अनेके ये तालाचरातालादानेन प्रेक्षाकारिणः, तालान् कुट्टयन्तो वा ये कथां कथयन्ति For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy