SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कल्पमत्र कल्पलता व्या०५ बन्दिमुक्ततादि, नगरशोभाकरणादेशच ॥११०॥ Kaiko.XOXOXOXOXOXO-KOIXOXOXOXO अथ-इन्द्रजन्मोत्सवानन्तरं प्रियभाषितानाम्नी दासी सिद्धार्थनृपं पुत्रजन्मनिवेदनेन वर्धापयति स्म। राज्ञाऽपि हृष्टतुष्टेन दास्या मुकुटवर्जानि आभरणानि दत्तानि, मस्तकं क्षालयित्वा, दासीनामकर्म दूरीकृतम् इति ॥ अथ प्रभाते सिद्धार्थराजा किं कृतवान् ?, तत्राहतए णं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चसकालसमयंसि नगरगुत्तिए सद्दावेइ, सदावित्ता एवं वयासी ॥ ९९ ॥ खिप्पामेव भो देवाणुप्पिया! कुंडपुरे नगरे चारगसोहणं करेह, करिता माणुम्माणवद्धणं करेह, माणुम्माणवद्धणं करित्ता ॥ व्याख्या-"तए णं से सिद्धत्थे" ततश्च सिद्धार्थो राजा क्षत्रियः भवनपतिव्यन्तरज्योतिर्वासिविमानवासिदेवैः तीर्थकरजन्माभिषेकमहिमायां कृतायां सत्यां, प्रभातकालसमये "नगरगुत्तिए" नगरगुप्तिकान्= पुररक्षकान् “सद्दावेई" समाकारयति, “सद्दावित्ता" समाकार्य च एवं अवादीत्-'भो देवानुप्रियाः! क्षिप्रं शीघ्रं क्षत्रियकुण्डग्रामे चारकशोधनं बंदिमोचनं कुरुत कारयत च । एवं "माणुम्माणवद्धणं" मानं रसधान्यविषयं, उन्मानं च तुलारूपं तयोः वर्धनं कुरुत, कारयत च । पुनः सिद्धार्थों राजा किं कृतवान् ?, तत्राह ॥११०॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy