SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथ पञ्चमं व्याख्यानम् ॥ ओं नमः श्रीवर्धमानाय । अथ पञ्चमं व्याख्यानं प्रारभ्यते । पूर्व प्रथमवाचनायां पञ्चपरमेष्ठिनमस्कारो व्याख्यातः१, द्वितीयवाचनायां च श्रीमहावीरदेवस्य गर्भापहारकल्याणकं व्याख्यातम् २, तृतीयवाचनया च चतुर्दशखमा व्याख्याताः ३, चतुर्थवाचनया च श्रीमहावीरदेवस्य जन्मकल्याणकं व्याख्यातम् ४, अथ पञ्चमवाचनया [श्रीमन्महावीरदेवस्य ] दीक्षाज्ञाननिर्वाणकल्याणकानि व्याख्यायन्ते । तत्र पूर्व जन्मोत्सवो व्याख्यायते। अथ भगवतो जन्मानन्तरं किं जातम् ?, तत्राह जं रयणिं च णं समणे भगवं महावीरे जाए सा णं रयणी बहूहिं देवेहिं देवीहि य ओवयं| तेहिं उप्पयंतेहि य उप्पिंजलमाणभूआ कहकहगभूआ आवि हुत्था ॥ ९७ ॥ व्याख्या-"जं रयणि-"यस्यां रजन्यांरात्रीश्रमणो भगवान महावीरोजातः, तस्यां रात्रौ देवोझ्योतोऽभवत्। For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy