SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir कृता। पुनः पृष्टा सती गद्गदखरेण गर्भखरूपं कथयति स्म। पुनः मूछा प्राप। पुनः सचेतना कृता, समु*त्थाय विलपति स्म । ततः सखीजनपरिवारोऽपि समस्तः तथैव दुःखभाग जातः प्राह च-रे दैव ! त्वया' किं कृतम् अस्मदीयस्वामिन्या गर्भोहालनेन ?, हा हा! हे कुलदेव्यो यूयं कुत्र गताः? यत् उदासीनाः तिष्ठत।। ततो वृद्धस्त्रियः उपयाचितमनतनयनशान्तिकपौष्टिकादीनि कारयन्ति । निमित्तज्ञानं पृच्छन्ति, इष्टदेवादीना स्मरन्ति । ततो राजापि एतत् खरूपं श्रुत्वा दुःखपीडितो नाटकादीनि निषेधयति, वचनान्यपि गाढशब्देन निराकरोति । मत्रिणोऽपि किंकर्तव्यतामूढा जाताः। राजभवनमपि समस्तं शून्यमिव शोकस्य राजधानीवत् श्रिया त्यक्तमिव, दुःखस्य भाण्डागारमिव, उद्धेगस्य आकर इव, सर्वदुःखानां सङ्कर इव जातम् । भोजनाच्छादनसम्भाषणशयनादिव्यवहारोऽपि विस्मृतप्रायो जातः । पुनः तत्र निःश्वासरेव उत्तरदानं जातम्, अश्रुपातैरेव मुखधावनं जातम् , शून्यचित्तरेव उपवेशनादिका शरीरस्य स्थितिः जाता ॥ तए णं से समणे भगवं महावीरे माऊए अयमेयारूवं अब्भत्थिअं पथिअं मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ, तए णं सा तिसला खत्तियाणी हट्टतुट्ठा जाव हयहियया एवं वयासी ॥ १३ ॥ नो खल मे गब्भे हडे जाव नो गलिए, मे गब्भे पुत्विं नो एयइ, इयाणिं एयइत्तिकटु हट्ट जाव एवं विहरइ, शयनादिष्यवहारमिव, उबेगस्य आमा समस्तं शून्यमिव For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy