SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नामधेय कल्पसूत्रं कल्पलता व्या०४ मनोरथः ॥ ९५॥ तथा भगवति तत्र अवतीर्णे मातापितरौ कीदृशं मनोरथं अकार्टा ?, तत्राहजं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं च णं नायकुलं हिरण्णेणं वद्वित्था सुवण्णेणं वद्वित्था धणेणं धन्नेणं रजेणं रट्टेणं बलेणं वाहणेणं कोसणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वहित्था, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारसमुदएणं अईव २ अभिववित्था, तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भस्थिए चिंतिए पथिए मणोगए संकप्पे समुप्पज्जित्था ॥ ८९ ॥ जप्पभिई च णं अम्हं एस दारए कुच्छिसि गम्भत्ताए वकंते तप्पभियं च णं अम्हे हिरण्णेणं वडामो सुवण्णेणं धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कुट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्डामो, विपुलधणकणगरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy