SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेसमणकुंडधारिणो तिरियजंभगा देवा समवयणेणं से जाइं इमाई पुरापोराणाई महानिहाणाई भवंति, तं जहा-पहीणसामिआई पहीणसेउआई पहीणगुत्तागाराइं, उच्छिन्नसामिआई उच्छिन्नसेउआई उच्छिन्नगुत्तागाराई, गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसंनिवेसेसु सिंघाडएसु वा तिएसु वा चउक्केसु वा चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरट्ठाणेसु वा गामणिद्धमणेसु वा नगरनिद्धमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उजाणेसु वा वणेसु वा वणसंडेसु वा सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा संनिक्खित्ताई चिटुंति ताई सिद्ध- । स्थरायभवणंसि साहरांति ॥ ८८ ॥ व्याख्या-'जप्पभिई' यत्प्रभृति श्रमणो भगवान् महावीरो राजकुलं संहृतः तत्प्रभृति बहवः तिर्यग्ज़म्भका तिर्यग्लोकवासिनो जृम्भका देवाः शक्रवचनेन-शक्रेण वैभ्रमण आदिष्टः, तेन-धनदेन च ते जम्भकाः आदिष्टाः इत्यर्थः । किंविशिष्टाः तिर्यग्जम्भकाः ? | "वेसमणकुंडधारिणो” वैश्रमणस्य कुण्डं-आय|त्ततां धारयन्ति येते एवंविधानि महानिधानानि, एतेषु स्थानेषु यानि तिष्ठन्ति तानि सिद्धार्थराजगृहे संह For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy