SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्पद्यमाने एतेषां त्रिंशतवमानां मध्यात् इमान् चतुर्दशमहास्वप्नान् दृष्ट्वा प्रतिबुध्यंति गजवृषभादीन् । अथ च वासुदेवमातरो वा वासुदेवे गर्भे व्युत्क्रामति सति चतुर्दशमहास्वममध्यात् अन्यतरान् सप्त महाखमान दृष्ट्वा प्रतिबुध्यन्ति । अथ च बलदेवमातरो बलदेवे गर्भे व्युत्क्रामति सति चतुर्दशमहास्वप्नमध्यात् चतुरो महास्वप्नान् दृष्ट्वा, प्रतिबुध्यन्ति । मण्डलीकमातरो वा मण्डलीके गर्ने व्युत्क्रामति चतुर्दशमहाखामध्ये एक महाखमं पश्यन्ति । "प्रतिविष्णुः महान् जज्ञे, खपत्रितयसूचितात्" प्रतिविष्णुमाता खपत्रयं पश्यति । पुनरपि स्वप्मलक्षणपाठकाः प्राहुःइमे यंणं देवाणुप्पिया! तिसलाए खत्तियाणीए चउद्दस [चोदस] महासुमिणा दिट्ठा, तं उरालाणं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव मंगल्लकारगा गं देवाणुप्पिआ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिया ! भोगलामो०, पुत्तलाभो०, सुक्खलाभो०, देवाणुप्पिया! रजलाभो देवाणु० एवं खलु देवाणुप्पिया! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुपणाणं अट्ठमाणं राइंदिआणं वइकंताणं तुम्हें कुलकेउं कुलदीवं कुलपवयं कुलवडिंसगं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुला For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy