SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दश कल्पत्रं कल्पलता व्या०४ महाखभानां फलपृच्छा ॥८७॥ तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणिअंतरियं ठाघेइ, ठावित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥ ६९॥ व्याख्या-"तए णं सि." ततः सिद्धार्थो राजा त्रिशलां क्षत्रियाणी यवनिकांतरितां स्थापयति, स्थापयित्वा पुष्पफलप्रतिपूर्णहस्तः सन् । एतावता पुष्पफलानि स्वप्नलक्षणपाटकानां अग्रे मुत्तवा प्रकृष्टन विनयेन तान् खपलक्षणपाठकान् प्रति एवं अवादीत् । किं अवादीत् ? तत्राह एवं खलु देवाणुप्पिया ! अज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी २ इमे एयारवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥ ७० ॥ तं जहागयवसह० गाहा, तं एएसि चउद्दसण्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने । कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ ७१॥ __ व्याख्या-"एवं स्वल्लु देवाणु" एवं खलु भो देवानुप्रियाः! अद्य तस्मिन् तादृशे शयनीये सुप्ता सती ईषनिद्रां गच्छन्ती एतादृशान् पूर्व व्याख्यातान् चतुर्दशमहाखमान् 'गयवसह-गाथोक्तान् दृष्ट्वा प्रतिबुद्धा । ततो यूयं कथयत-पतेषां चतुर्दशमहास्वानां कः फलवृत्तिविशेषो भविष्यति । ततः ते स्वमलक्षणपाठकाः कीदृशाः सन्तः किं कुर्वन्ति स, तत्राह ८७॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy