SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org कल्पसूत्र Alअनर्थप्रतियाते साध्वीभिः । पुनः सश्रीकाभिा शोभायुक्ताभिः । पुनः हृदयगमनीयाभि-हृद्दतशो-IN | सिद्धार्थेन कल्पलता कायुच्छेदिकाभिः । पुनः हृदयमाहादिकाभिः। पुनः मिताः अल्पाक्षराः, मधुराः कोमलाः, सश्रीका:-* व्या०४ माश्रिया सहिताः (मचुलाः शब्दतः) ततः पदत्रयस्य कर्मधारयः । ताभिः वाग्भिः इष्टादीनि एकार्थिकानि फलनिवेदन ॥ ७४॥ वा प्रायः, एवंविधाभिः वाणीभिः संलपन् , सिद्धार्थो राजा एवं वदति स्म-किं अवादीत् ? । तत्राह उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि-दीहाउ-कल्लाण-(३००) मंगल्लकारगा गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिए ! भोगलाभो० पुत्तलाभो० सुक्खलाभो० रजलाभो०-एवं खलु तुमे देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुपणाणं अद्धट्ठमाणं राइंदियाणं विइकंताणं अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपवयं, ॥ ७ ॥ कुलवर्डिसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवद्धणकरं, सुकुमालपाणिपायं अहीणसंपुण्णपंचिंदिय For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy