SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्त्रेषु उच्यते, यथाऋतुभेदात् । पुनः तस्य अतिरिच्यन्ते रश्मयः । तथाहि चैत्रमासे सूर्यस्य द्वादशशतानि किरणाः १, वैशाखमासे त्रयोदशशतानि किरणाः २, ज्येष्ठमासे चतुर्दशशतानि किरणा: ३, आषाढमासे पञ्चदशशतानि किरणाः ४, श्रावणमासेऽपि चतुर्दशशतानि किरणाः २, भाद्रपदमासेऽपि चतुर्दशशतानि किरणाः ६, आश्विनमासे षोडशशतानि किरणाः ७, कार्तिकमासे एकादशशतानि किरणाः ८, मार्गशीर्षमासे सार्धानि दर्शशैतानि किरणाः ९ पौषमासे एक सहस्रं किरणाः १०, माघमासे एकादशशतानि किरणाः ११ फाल्गुनमासे सार्धानि दशैशैतानि किरणाः १२, अयं विभागो 'व्याडिना' भिन्नभिन्नार्थः कृतोअस्ति । पुनरपि अयं सूर्यः अरुणसारथि १ सूर्यकान्तमणि २ चक्रवाक ३ कमल ४ पथिकादीनां ५ प्रीतिकारकः । | पुनरपि तारा ९ चन्द्र २ दीपक ३ औषधि ४ धूक ५ अन्धकार ६ चौर ७ कुमुद ८ कुलटा ९दीनां अनिष्टकारको ज्ञेयः । सूर्यदर्शनात् भगवतः तेजः प्रतापः प्रवलो भविष्यति तमवन्मोहं स रात्रिहन्ता इति सूर्यसदृशः स भामण्डललूनो भविष्यति ॥ इति सप्तमसूर्यस्वमविचारः ॥ ७ ॥ अथ अष्टमे खमे त्रिशला क्षत्रियाणी ध्वजं पश्यति । परं स ध्वजः कीदृक ? तत्राह ओ पुणो जच्चकणगलट्ठपइट्टि समूहनीलरतपीयसुकिलसुकुमालुलसियमोरपिच्छकयमुद्धयं धयं अहियसस्तिरीयं फालिअसंखंककुंदद्गरयरययकलसपंडुरेण मत्थयत्थेण सीहेण Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy