SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ३ ॥ ६१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मधारयः । पुनः किंविशिष्टं दाम ? । नभोङ्गणतलात् अत्र पतत् = अवतरत् ॥ दानो दर्शनात् यथा पुष्पमालापरिमलः सर्वदिक्षुः प्रसरति, तथा भगवतोऽपि यशःपुञ्जः प्रसरिष्यति तद्वत् सौरभो भावीति । वामदर्शनात्रिभुवनलोके मस्तके धारयिष्यति ॥ इति पञ्चमदामस्वशविचारः ॥ ५ ॥ अथ षष्ठे खमे त्रिशला क्षत्रियाणी चन्द्रं पश्यति । परं स चन्द्रः कीदृशः ? तत्राह - ससिं व गोखीरफेणदगरयरययकलसपंडुरं सुभं हिअयनयणकंतं पडिपुन्नं तिमिरनिकरघणगुहिरवितिमिरकरं पमाणपत्रखंतरायलेहं कुमुअवणविचोहगं निसासोहगं सुपरिमट्ठदप्पणतलोबमं हंसपडुवन्नं जोइसमुहमंडगं तमरिपुं मयणसरापूरगं समुद्ददगपूरगं दुम्मणं जणं दइअवज्जिअं पायएहिं सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडल विलास सोमचकम्ममातिलगं रोहिणिमणहिअयवलहं देवी पुन्नचंदं समुहसंतं ६ ॥ ३८ ॥ व्याख्या- 'ससिंच' सा देवी त्रिशला क्षत्रियाणी षष्ठे खमे शशिनं चन्द्रं पश्यति । परं किंविशिष्टं शशिनम् ? । “गोखीरेत्ति" गोक्षीरं गोदुग्धम्, फेनः प्रसिद्धः । दकरजांसि = पानीयशीकराः, रजतकलशो रूप्यघटः एतेषामिव पाण्डुरः शुभ्रः तम् । पुनः किंविशिष्टं शशिनम् ? । शुभं= कल्याणकारकम् । पुनः किंविशिष्टं शशिनम् ? । “हिअयेत्ति” हृदयस्य नयनयोश्च कान्तम् । पुनः किंविशिष्टं शशिनम् १ । प्रतिपूर्ण संपूर्णम् । पुनः For Private and Personal Use Only चन्द्रखनवर्णनम् ६ ॥ ६१ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy