SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्तिदर्शनात् यथा परचक्रं महत्तममपि भत्तत्वापि याति तथा इभदर्शनादन्तरङ्गवैरित्रजो नश्यति इति हेतोः इभदर्शनम् ॥ इति गजस्वशविचारः ॥ १ ॥ अथ द्वितीयख वृषभं त्रिशला क्षत्रियाणी पश्यति, तस्य वर्णनं कीदृशम् ! तदाह ओ पुणो धवलकमलपत्तपय राइरेगरूवप्पभ्रं पहासमुदओवहारेहिं सबओ चेत्र दीवयंत अइसिरिभरविल्ह्वणाविसप्पंतकं तसोहंतचारुककुहं तणुसुइसुकुमाललोमनिच्छविं थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंगं पिच्छइ घणवट्टलट्ठउ किटू विसितुप्पग्गतिक्खसिंगं दंतं सिवं समाणसोहंतसुद्धतं वसहं अमिअगुणमंगलमुहं २ ॥ ३४ ॥ For Private and Personal Use Only •.XXX.XXX.X.XX.XXX arrant - "तओ पुणो" ततः पुनः त्रिशला क्षत्रियाणी वृषभं पश्यति । पुनः किंविशिष्टं वृषभम् ? “धवलकमलेत्ति" धवलकमलपत्राणां प्रकारात् समूहात् अतिरेका=अधिका रुक् = प्रभा यस्य स तम् । किं कारयन्तम् ? । "पहासमुदयेत्ति” प्रभायाः = कान्त्याः समुदायः = समूहः तस्य उपहारा: = विस्तारणानि तैः सर्वतः सर्वदिशो | दीपयन्तम् । पुनः किंविशिष्टं वृषभम् । “अइसिरिभरपिल्लणेत्ति” अतिश्रियाः = उत्कृष्टशोभाया यो भरःसम्भारः तेन यत् प्रेरणं तेनैव विसर्पत्-उल्लसत् । अत एव कान्तं दीप्तं शोभमानं चारु प्रधानं ककुदं = |
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy