SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०२ निरूपणम् ॥४६॥ अशीतिसहस्राः पञ्चशतानि अशीत्यधिकानि षट् च षष्टिकभागा २८०५८०६ गच्छति सा चण्डा गतिः। | देवगति(१) अथ च यो देव एकया वींखया योजनानां लक्षचतुष्टयं द्विसप्ततिसहस्राः षट्शतानि त्रिंशदधिकानि चतुष्टयत्रिंशच षष्टिका भागा ४७२६३०१ : गच्छति सा चपला गतिः (२) अथ च यो देव एकया वींखया योजनानां पट्लक्षाः एकपष्टिसहस्राः षट्शतानि षडशीत्यधिकानि चतुःपञ्चाशच कलाः गच्छति ६६१६८६६४ सा जवना गतिः (३) अथ च यो देव एकया वींखया अष्टौ लक्षाः पश्चाशत्सहस्राः सप्तशतानि चत्वारिंशदधिकानि अष्टादश भागा ८५०७४०३६ गच्छति सा वेगवती गतिः (४) तया गत्या "वीईवयमाणे” व्यतिव्रजन तिर्यगसंख्यातानां द्वीपसमुद्राणां मध्यभागेन यत्र जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य गृहे | यत्र देवानन्दा ब्राह्मणी तत्र आगच्छति, आगत्य च "आलोए" आलोके दर्शनमात्रे श्रमणस्य भगवतो महा-* वीरस्य प्रणामं करोति, कृत्वा च देवानन्दायाः ब्राह्मण्याः सपरिजनायाः अवखापिनी निद्रां ददाति, दत्त्वा च अशुभान पुद्गलान् अपहरति, शुभान् पुद्गलान् प्रक्षिपति, ततः 'अनुजानातु मां भगवान्' इत्युक्त्वा श्रमणं भगवंतं महावीरं "अचाबाह" भगवतो विशेषेण तत्पीडापरिहारात् "अबाबाहेणं" सुखेन संहर्तुरपि पीडाभावात् । यतः तथाविधकरणव्यापारेण संस्पृश्य अथवा "अवाबाहेणं" सुखं सुखेनेत्यर्थः। योनिद्वारेण निष्कास्य देवप्रभावेण करतलसंपुटेन गृह्णाति, गृहीत्वा यत्र क्षत्रियकुण्डग्रामे सिद्धार्थराजस्य गृहे यत्र त्रिशला क्षत्रियाणी तत्र आगच्छति, आगत्य च त्रिशलायाः क्षत्रियाण्याः सपरिजनायाः अवखापिनी निद्रां ददाति, निद्रां ददाति, महा। तथाविधकरण भगवतो विशेषेण पति, ततः 'अनुजान * * * * For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy