SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० २ ॥ ४५ ॥ *•*•*•*•**•*•*•*•*•*•*. www.kobatirth.org गन्भन्ताए साहरइ, जे वि अ णं से तिसलाए खत्तिआणीए गन्भे तंपिअ णं देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरइ साहरिता ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- "तरणं त्ति" ततः सः हरिणैगमेषीदेवः देवेन्द्रेण एवम् उक्तः सन् हृष्टतुष्टो मस्तके अञ्जलिं कृत्वा एवं अवादीत् - "देवः खामी आज्ञापयति तत् तथैव "आणाए" आज्ञया विनयेन च "वयणं" आदेशवचनं, "पडिसुणेड़" प्रतिशृणोति कर्तुं अभ्युपगच्छति, प्रतिश्रुत्य च “उत्तरपुरच्छिमं दिसी भागं” ईशानकूर्ण अपक्रामति= गच्छति गत्वा च "वेउचिअसमुग्धाएणं" उत्तरवैक्रियरूपकरणाय प्रयत्नविशेषेण " समोहणइ " "समुग्धत्ति" आत्मप्रदेशान् विक्षिपति, समुद्घातस्वरूपमेव प्राह - "संखिजाई जोअणाई दंड निसिरइ" दण्ड इव दण्डः, ऊर्ध्वाधआयतः शरीरबाहुल्यो जीवप्रदेशकर्मपुद्गलसमूहः तं दण्डं संख्यातानि योजनानि यावत् । निःसृजति = निष्कासयति वितनोति तत्र च विविधान् पुद्गलान् आदत्ते इति दर्शयन् आह, तत् यथा - "रय गाणं" इत्यादि । रत्नानां कर्केतनानां एवं वज्र - बैडूर्य - लोहिताक्ष-मसारगल्ल-हंसगर्भ- पुलक-सौगन्धिकजातिसर-अञ्जन-अञ्जन पुलक-जातरूप - सुभग-अङ्करत्न-स्फटिकरत्नानां दण्डेन यथा बादरान् असारान् दण्डनिसर्गगृहीतान् पुद्गलान् परिसाट्य (= परित्यज्य ), यथा सूक्ष्मान् सारान् पर्यादत्ते= प्रत्यादत्ते दण्डनिसर्गगृहीतान् सामस्त्येन आदत्ते इत्यर्थः ॥ एवं द्वितीयवारं समुद्धातं करोति वाञ्छितरूपकरणार्थ, येन रूपेण For Private and Personal Use Only वैक्रियरूपकरणम् ।। ४५ ।।
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy