SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कल्पसूत्रं कल्पलता व्या०२ संहरणाचारः। वा निक्खमंति वा निक्खमिस्संति वा ॥ १८ ॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्त कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्ते ॥ १९ ॥ व्याख्या-"अस्थि पुण" अस्ति पुनः एषोऽपि भावो भवितव्यताख्यः पदार्थः समुत्पद्यते, लोके आश्चर्यभूतः, अनन्ताभिः उत्सर्पिणीभिः अनन्ताभिः अवसर्पिणीभिश्च उत्पद्यते, कथं नाम गोत्रस्य-गोत्रकर्मणः नामकर्मणोऽथवा नाम्ना संज्ञया गोत्रस्य-नीचैर्गोत्रस्य अक्षीणस्य स्थितेः अक्षयात् । पुनः अवेदितस्य तत् रसस्य अननुभूतत्वात्, पुनः अनिजीर्णस्य नाम तत्मदेशानां जीवप्रदेशेभ्योऽपरिशाटनात् , उदयेन यत् अहंदादयः चत्वारः अन्तकुलादिषु सप्तमु आगता आगच्छन्ति आगमिष्यन्ति परं "नो” नैव "जोणीजम्मणनिक्खमणेणं" योन्या जन्मार्थ निष्क्रमणेन निरक्रमिषुः निष्कामन्ति निष्क्रमिष्यन्ति ॥ अथ च अयं श्रमणो भगवान् महावीरदेवः जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य भार्याया देवानन्दायाः कुक्षी अवतीर्णः । ततः किं कर्तव्यं ? इत्याह तं जीअमेअं तीअपञ्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवरायाणं, अरहंते भगवंते तहप्पगारहितो अंतकुलेहितो पंतकुलेहितो तुच्छकुलेहितो दरिदकुलेहितो भिक्खागकुलेहितो किविण ॥ ३१ ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy