SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ भूमिखण्ड ] • कुञ्जलका अपने पुत्र विज्वलको श्रीवासुदेवाभिधान स्तोत्र सुनाना • *********....................................................................... प्रणवस्वरूप परमात्माको मैं नमस्कार करता हूँ। जो आवास (गृह) और आकारसे रहित, उत्तम प्रकाशरूप महान् अभ्युदयशाली, निर्गुण तथा गुणोंके उत्पादक वेदमन्दिर, विद्याके आधार तथा यज्ञके आश्रय हैं, उन हैं, उन प्रणवस्वरूप परमात्माको मैं प्रणाम करता हूँ। जो गायत्री सामका गान करनेवाले, गीतके ज्ञाता, गीतप्रेमी तथा गन्धर्वगीतका अनुभव करनेवाले हैं, उन प्रणवस्वरूप परमात्माको मैं नमस्कार करता हूँ । 1st महाकान्तं महोत्साहं भाति सर्वत्र यो भूत्वा भूतानां विचार वेदरूपं तं यज्ञाख्यं नौरूपेण ३१९ तारकं वसते महामोहविनाशनम्। आचिन्वन्तं जगत् सबै गुणातीतं नमाम्यहम् ॥ भूतिवर्धनः समभावाय सद्धम नमामि प्रणवं परम् ॥ यज्ञवल्लभम्। योनिं सर्वस्य लोकस्य ओंकार प्रणमाम्यहम् ॥ विराजितम् । संसारार्णवमग्रानी नमामि प्रणव हरिम् ॥ एकरूपेण सुखम् ॥ नैकधा । धामकैवल्यरूपेण गुणनायकम् । वर्जित तुष्टिभिस्तथा । वेदै नमाम्यहम् ॥ नमामि वरदं प्राकृतैर्भावैर्वेदाख्यं तं योगिभिर्येयं तमोङ्कारे शिवगुणं शान्तं वन्दे नमाम्यहम् ॥ प्रणवमीश्वरम् ॥ नमाम्यहम् ॥ ST सूक्ष्म सूक्ष्मतरं शुद्धं निर्गुण देवदैत्यवियोगक्ष वर्जित व्यापकं विश्ववेत्तारं विज्ञानं परमं पदम्। शिवं यस्य मायां प्रविष्टास्तु ब्रह्माद्याथ सुरासुराः। न विन्दन्ति परं शुद्धं मोक्षद्वारं आनन्दकन्दाय व केवलाय शुद्धाय हंसाय परावराय नमोऽस्तु तस्मै गुणनायकाय श्रीवासुदेवाय महाप्रभाय ॥ श्रीपाञ्चजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन । गदाख्यकेनापि विशोभमानं विष्णुं सदैवं शरणं प्रपद्ये ॥ 13 यं वेद कोशं सुगुणं गुणानामाधारभूतं सचराचरस्य ये सूर्यवैश्वानरतुल्यतेजसे ते वासुदेवं शरणं प्रपद्ये ॥ तमोघनानां स्वकरैर्विनाशं करोति नित्यं यतिधर्महेतुम् उद्योतमानं रवितेजसोध्यं तं वासुदेवं शरणं प्रपद्ये ॥ सुधानिधानं विमलांशुरूपमानन्दमानेन विराजमानम्। यं प्राप्य जीवन्ति सुरादिकास्तं वासुदेवं शरणं प्रपद्ये ॥ यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति यः प्राणिनामन्तरणः स वायुस्तं वासुदेवं शरणं प्रपद्ये ॥ ज्येष्ठस्तु रूपेण स देवदेवो बिभर्ति लोकान् सकलान् महात्मा एकार्णवे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये ॥ अन्तर्गतो लोकमयः सदैव भवत्यसौ स्थावरजङ्गमानाम् स्वाहामुखो देवगणस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये ॥ रसैः सुपुण्यैः सकलैस्तु पुष्टः ससौम्यरूपैर्गुणवित् स लोके । रत्नाधिपो निर्मलतेजसैव तं वासुदेवं शरणं प्रपद्ये ॥ अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः । विना हृषीकैर्विषयान् प्रभुङ्क्ते तं वासुदेवं शरणं प्रपद्ये ॥ तेजः स्वरूपेण बिभर्ति लोकान् सत्त्वान् समस्तान् स चराचरस्य निष्केवल ज्ञानमयः सुशुद्धस्तं वासुदेव शरणं प्रपद्ये ॥ दैत्यान्तकं दुःखविनाशमूलं शान्तं परं शक्तिमयं विशालम्। संप्राप्य देवा विलयं प्रयान्ति तं वासुदेवं शरणं प्रपद्ये ॥ सुखं सुखा सुहृदं सुरेशं ज्ञानार्णवं तं सुहित हितं च सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये ॥ यज्ञस्वरूपं पुरुषार्थरूपं सत्यान्वितं मापतिमेव पुण्यम् विज्ञानमेतं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये ॥ अम्भोधिमध्ये शयनं हि यस्य नागाङ्गभोगे शयने विशाले श्रीः पादपद्मद्वयमेव सेवते तं वासुदेवं शरणं प्रपद्ये ॥ पुण्यान्वितं शङ्करमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम् । तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य नमामि नित्यम् ॥ अाप का यदि वाम्बुजं तद्रक्तोत्पलाभं ध्वजवायुयुक्तम् अलंकृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि पादम् ॥ देवैस्तु सिद्धैर्मुनिभिः सदैव तुतं सुभक्त्या भुजगाधिपैच तत्पादपङ्केरुहमेव पुण्यं श्रीवासुदेवस्य नमामि नित्यम् ॥ यस्यापि पादाम्भसि मज्जमानाः पूतं दिवं यान्ति विकल्मषास्ते मोक्षं लभन्ते मुनयः सुतुष्टास्ते वासुदेव शरणं प्रपद्ये ॥ पादोदकं तिष्ठति यत्र विष्णोर्गङ्गादितीर्थानि सदैव तत्र पिबन्ति येऽद्यापि सपापदेाः प्रयान्ति शुद्धाः सुगृहं मुरारेः ॥ पादोदकेनाप्यभिषिच्यमाना अत्युग्रपापैः परिलिप्सदेहाः । ते यान्ति मुक्ति परमेश्वरस्य तस्यैव पादौ सततं नमामि ॥ नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनश्च ते वाजपेयस्य फलं लभन्ते सर्वार्थयुक्ताश्च नरा भवन्ति ॥ नारायण दुःखविनाशनं तं मायाविहीनं सकलं गुणज्ञम्। यं ध्यायमानाः सुगति व्रजन्ति तं वासुदेवं सततं नमामि ॥ यो वन्द्यस्त्वपिसिद्धचारणगणैर्देवैः सदा पूज्यते यो विश्वस्य हि सृष्टिहेतुकरणे ब्रह्मादिकानां प्रभुः । यः संसारमहार्णवे निपतितस्योद्धारको वत्सलस्तस्यैवापि नमाम्यह सुचरणौ भक्त्या वरौ साधकौ ॥ यो दृष्टो निजमण्डपेऽसुरगणैः श्रीवामनः सामगः सामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुः । कुर्वस्तु ध्वनितैः स्वकैर्गतभयान् यः पापभीतान् रणे तस्याहं चरणारविन्दयुगलं वन्दे परं पावनम् ॥ 1 सर्वलोकान सर्वभूतेषु STE 199
SR No.034102
Book TitleSankshipta Padma Puran
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages1001
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy