SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (७६) अपरोक्षाऽनुभूतिः । विजातीयतिरस्कृतिर्विजातीयं ब्रह्मात्मविलक्षणं - जगत्पूर्वसंस्काराजायमाना तदाकारावृत्तिरित्यर्थः । तस्य तिरस्कृतिर्दोषस्मृत्याऽधिकोपेक्षाऽनादरइत्यर्थःअयंनियमइत्यर्थः । नतु केवलं शौचादिरित्यर्थः। हीत्युपनिषत्प्रसिद्धौ। नन्वनयोरुपनिषत्प्रसिद्धया कः पुरुषार्थ इतिच दतआह परानंदइति ततश्च किमत आह नियमादित्यादिसुगमम् ॥ १० ॥ __ भा. टी. सजातीय प्रवाह अर्थात् मैं ब्रह्महूं इस प्रकार ज्ञानका प्रवाह और विजातीयतिरस्कृति अर्थात् ब्रह्मसे अतिरिक्त सम्पूर्ण संसार मिथ्या है इस प्रकार ज्ञानको नियम कहे हैं ॥ १०५॥ त्यागः प्रपंचरूपस्य चिदात्मत्वावलोकनात् ॥ त्यागोहि महतां पूज्यासयों मोक्षमयो यतः॥ १०६॥ सं. टी. इदानीं तृतीयं त्यागं लक्षयति त्यागइति प्रपंचरूपस्य प्रपंचो नामरूपलक्षणो रूप्यते घटोयं पटोयमित्यदि नामरूपतो निरूप्यते व्यवाहियते प्रकाश्यते येन तत्पंपचरूपं सर्वाधिष्ठानभूतं पदार्थस्फुरणं तस्य चिदात्मत्वावलोकनाचिदजई स्वतएव प्रकाशमानं ब्रह्म तदात्मास्वरूपं यस्य तद्भावस्तस्यावलोकनमनुसंधानं तस्मादेतोर्यस्त्यागः नामरूपोपे
SR No.034085
Book TitleAparokshanubhuti
Original Sutra AuthorN/A
AuthorShankaracharya, Vidyaranyamuni
PublisherKhemraj Krushnadas
Publication Year1830
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy