SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-भाषाटीकासहिता। . ( ७३ ) प्रेत्यससाधनं ध्यानयोग प्रतिजानत आचार्याः त्रिपचेति अथोशब्दोधिकारिभेदार्थः क्वचिदत इति पाठस्तस्मिन् पक्षे यतो मंदाधिकारी विचारं न लभतेऽनो हेतोरित्यर्थः त्रिपंच त्रिगुणितानि पंच पंचदशेत्यर्थः तत्संख्याकान्यंगानि निदिध्यासनांगिसाधकसाधनविशेषान् यज्ञसाधकप्रयांजादिवदित्यर्थः वक्ष्ये वक्ष्यामि . तैर्वक्ष्यमाणैः सर्वैरंगैनिदिध्यासनमेवकार्य नतु तूष्णीमवस्थानमुचितमित्यर्थः निदिध्यासनकर्तव्यप्रतिज्ञाप्रयोजनमा६ पूर्वोक्तस्येति पूर्वोक्तस्य स्वरूपावस्थान लक्षणमोक्षस्य सिद्धय इति हीति वेदांतप्रसिद्धौ तुशब्दः पातंजलवलक्षण्यलक्षणेन मोक्षस्य सिद्धय इति अनेनाटांगप्रतिपादकं पातंजलमवैदिकत्वाद्वैशेषिकादिवदनादेयमिति ध्वनितम् ॥१०॥ __ भा. टी. इसके अनन्तर पूर्व कहे हुए ज्ञानलाभके अर्थ १५ पन्द्रह निदिध्यासनके अङ्ग कहूँगा उन्हीं अगोंके द्वारा सदा निदिध्यासन करना चाहिये ॥ १०० ॥ . नित्याभ्यासाइतेप्राप्तिर्न भवेत्सच्चिदात्मनः ॥तस्माब्रह्मनिदिध्यासज्जिज्ञासुःश्रेयसेचिरम् ॥ १०१॥ सं. टी. मंदाधिकार्यन्यत्सर्वं कर्म सगुणोपासनविचा
SR No.034085
Book TitleAparokshanubhuti
Original Sutra AuthorN/A
AuthorShankaracharya, Vidyaranyamuni
PublisherKhemraj Krushnadas
Publication Year1830
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy