SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ - - विपय पृष्ठ श्लोक. श्रुतिप्रमाणेनभदस्यामिथ्यात्वम् ४२-४६ भेदद्रष्टुःश्रुत्यादोपकथनम् ... ... ... ४३-४८ ब्रह्मकार्यस्यसर्वस्यब्रह्मरूपेणनिरूपणम् ... ... ४४-४९ जीवात्मपरमात्मनोहेंदद्रष्टुर्भयनिरूपणम् ... ४६-५२ अज्ञानाद्भेदप्रतिभासस्यज्ञानादभेदप्रतिभासस्यच निरूपणम् ... ... ... ... ४६-५३ एकात्माज्ञानेशोकायभावनिरूपणम् ... ... ४७-५४ आत्मनोब्रह्मत्वं श्रुतिसिद्धम् ... ... ... ४८-५५ प्रपंचस्यालीकत्वस्वमदृष्टांतेन ... ... ... ४८-५६ अवस्थात्रयमिथ्यात्वस्यात्मनोनित्यत्वस्यचनि० ४८-५७ अनेकदृष्टांवीवस्यकल्पितत्वनिरूपणम् प्रपंचस्यब्रह्मणिकल्पितत्वेनवोदृष्टांताः... ... ५१-६१ प्रपंचरूपेणब्रह्मैवभातीत्यत्रबहवोदृष्टांताः ... ५२-६३ ब्रह्मणैवसर्वव्यवहारोभवतीतियुत्यानिरूपणम् ... ५३-६५ प्रपंचेगृह्यमाणेपिब्रह्मणएवगृहणंभवतीत्यनदृष्टांतः ५५-६७ . अज्ञानामात्माऽशुद्धोभातीत्यादिनिरूपणम् ... ५५-६८ अद्वैतज्ञानानंतरमात्मानात्मविभागस्यव्यर्थत्वम्... ५६-६९. अविवेकिनांदेहतादात्म्यस्यानेकदृष्टांतनिरूपणम्... ५७-५० अज्ञानादात्मनिदेहत्वपश्यतीत्यत्रबहवोदृष्टांता:... ५७-७५ ज्ञानादेहाध्यसिानवृत्तिनिरूपणम् ... ... ६३-८७ आत्मविचारेणकालातिक्रमणकर्त्तव्यमितिनिरू० ६४-८९
SR No.034085
Book TitleAparokshanubhuti
Original Sutra AuthorN/A
AuthorShankaracharya, Vidyaranyamuni
PublisherKhemraj Krushnadas
Publication Year1830
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy