SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner ॥ अहम् ॥ ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्यो नमः ॥ 4. ॥ श्रीशीलवतीकथानकम् ॥ -* हरति कुलकलंक लुम्पते पापपंक, सुकृतमुपचिनोति श्लाध्यतामातनोति। नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षो सुलीलम् ॥१॥ गुरुराह दयाहेतुं, ब्रह्मचर्य जनो भजेत् । यस्मान्मैथुनसंज्ञाया-मुक्तो जीववधो जिनैः ॥२॥ सलिलं ज्वलनोऽपि गोष्पदं, जलनाथोऽप्यचलोऽपि जायते । समभूर्विषमप्यलं सुधा-हिरपि । | स्रग् वरशीलधारिणाम् ॥३॥ स्फुरेत्तेषां यशः सौख्य-भारं तेऽनुवते नराः। विमलं , पालयन्तीह, शीलं शीलवतीव ये ॥४॥ जम्बूद्वीपाभिधद्वीप-मौलिमाणिक्यमण्डनम् ।
SR No.034082
Book TitleShilvati Sati Kathanakam
Original Sutra AuthorN/A
AuthorHansvijay Jain Library Granthmala
PublisherHansvijay Jain Library Granthmala
Publication Year1976
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy