SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner श ॥९॥ गोलपती. तरे । वनपुष्पमिवेतत्ते, तारुण्यं याति निष्फलम् ॥६३॥ भाग्यैरिव तवाकृष्टः, सुभगे ! | तत् पुमानयम् । राजमान्योऽनुरागीच, संग कामयते तव ॥६॥ साप्याह फलमादातुमचितं यौवनश्रियः । कलस्त्रीणां न यज्येत, किंत्वन्यनरसंगमः॥६५॥ किंचैतदप्या चत, लभ्यते चेन्मनीषितम् । फलाभक्ष्यमपि स्नेह-लोभेन स्यात् फलेपहिः ॥६६॥ Kा तयोचे तत् कियन्मात्र, याबसे ? साप्यवोचत । ददातु सांप्रतं मे-ऽर्धलक्षं प्रगुणता| कृते ॥ ६७ ॥ एल्वर्धलक्षमादाय, पंचमेऽह्नि पुनः स्वयम् । प्रयामि यथापूर्णा-मस्य कांचित्सुखासिकाम् ॥३८॥ न्यवेदयदशोकाय, मुदिता दूतिकापि तत् । तदत्तमर्धलक्षंच, शीलवत्यै समार्पयत् ॥६९॥ ततोऽपवरकस्यांतः, सुबुद्धिः शीलवत्यपि । प्रच्छन्नं वनरेनर्ता, खानयामास मांसलाम् ॥ ७० ॥ सोत्तरच्छदमन्यूतं, पर्यकं तदुपर्यधात् । पंचमे हि ततः सोऽध, लक्षमादाय सोन्मदः ॥७॥ तांबूलहस्तः सौभाग्या-मन्वानः | तृणवजगत् । समेत्योपाविशंस्तत्र, गर्तान्तः सहसाऽपतत् ॥७२॥ युग्मम् ॥ रज्जुबद्धशरावण, ददती भोजनोदके । नरकोयो जीवमिव, तं तत्रास्थापयत् सती ॥७३॥ मास
SR No.034082
Book TitleShilvati Sati Kathanakam
Original Sutra AuthorN/A
AuthorHansvijay Jain Library Granthmala
PublisherHansvijay Jain Library Granthmala
Publication Year1976
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy