SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner - करोमि, तेन मे हयगजांत:पुरभांडागारादिवृद्धिा, सब च पुण्यं कुर्वतोऽपि यत्तव गृहे द्रव्यादि किमप्यस्ति वदापि समस्तं मया समर्पितमेव, न च ते पुण्यफलं. एवं सत्यपि यदि वं धर्म मन्यसे वदा पने बिनेकाको देशांतरे गत्वा पदिव घनमजयित्वागच्छ ? तदाहं ते धर्मफलं वेधिम. मंत्रिणोक्तमेवमस्तु, एवमुक्त्वा मंत्री देशांतरे गतः, एकदा रात्रावटव्यां गच्छतस्तस्य कोऽपि रामसो मिलितः, मंत्रिणा तस्मिन् ए. मात्रे पूत्कारः कृतः, मा या इत्युक्ते राक्षसेनोक्तं मा मेति मा बद ! अचाई सप्तदिनयुक्षितस्त्वां भक्षयिष्यामि, मंत्रिणोक्तमधुना तावन्मपोपरि त्वं प्रसादं कुरु ? यत्संमति मम कार्यमस्ति; अहं कार्याध्यग्रे गच्छास्मि. वत्कृत्वा पवावसमानस्तव क्षुधोपशमं करिष्यामि, इत्युक्ते पुण्यप्रभावादाक्षसेन स मंत्री मुक्तः, अयाग्रे गच्छता देन कस्यचिन्नगरस्यासने वाटिकायां श्रीऋषभदेवमासादो दृष्टः, तत्र गत्वाऽतिहष्टः सन् स स्वहृदयोद्भूतभाषेन वीतरागस्तुति पठति, पषा-अमो. घावासरे विद्यु-दमोघं निशि गर्जितं ॥ अमोघं साधुवचन-ममोघं देवदर्शनं ॥९॥न यांति दास्यं न दरिद्रभावं । न. ष्यतां नैव च हीनयोनिन चापि वैकल्यमथेन्द्रियाणां । ये कारयंत्यत्र जिनेंद्रपूजां॥॥धन्यानां वे नरा पन्या ।पे जिलानेंद्रमुखांबुज ॥ निर्विकारि मनोहारि । पश्यंति दिवसोदये ॥१०॥ इत्यादि तत्स्तुत्या मुदितः प्रतिमाऽऽरक्षककपीयक्षः प्रत्यक्षो जातः, इति श्रीजिनमविवसंतुष्टेन तेन परियोण बहिर्गखा वस्य कामघटः समर्पितः मंत्रिणोक्तं भो यक्ष अइमेन घट कथं गृहामि १ कथं वा स्थापयामि ! मनेन समी फटकार
SR No.034078
Book TitleKamkumbhadi Katha Sangraha
Original Sutra AuthorN/A
AuthorUmechand Raichand Master
PublisherUmechand Raichand Master
Publication Year1923
Total Pages25
LanguageSanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy