SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ख० चरित्रं ม स्य वामत्वं । वामनेत्रशरेण यः ॥ नरामरसुरादीनां । रीणत्वं कुरुते रणे ॥ २२ ॥ राजा तयानो पगतो योगीश्वर श्व न जल्पति, न श्वसति न दमति च, किंबहुना ? तयानं चेनिधर्मे भवति, तदा सिद्धिः करतलगेव, यदुक्तं - जा दवे दो मई । यदवा तरुणीसु स्वयंतीसु ॥ सा जइ विधम् । करयलमा सिह || २३ || यहाये कृतकारस्य । यत्प्रियायां वियोगिनः ॥ य वेनिल । तानं मेऽस्तु त्वन्मते || १४ || तावन्मंत्री तवागतो नृपं तादृशं दृष्ट्वा त्याग्रहेण तत्स्वरूपं च पृष्ट्वा किन्नरमिथुनं प्रष्टुं पृष्ठतोऽघावत् तच वृक्षाद् वृक्षांतरे चलचीत्रय पश्चान्नि वृत्तः, नृपस्तदा वा पतितुमारेभे मंत्रिणा चिंतितं धिग्नृणां स्त्रीन्यः पारवश्यं ! तावन्मदत्त्वं पांडि त्यं । कुलीनत्वं विवेकिता ॥ यावज्ज्वखति नांगेषु | दंत पंचेषुपावकः || २५ || विषमा खलु विषयगतिः, यत उक्तं विपस्य विषयाणां तु । दुरमत्यंत मंतरं । उपयुक्तं विषं हंति । विषयाः स्मरणादपि ।। २६ ।। नाम्ना न हि विपं हंति । स्वप्ने दृष्टमपि क्वचित | स्वप्नेनापि हि नाम्नापि । हंति नाविकात् ॥ २७ ॥ किमु कुवलयनेवाः संति नो नाकनार्थ - स्त्रिदशपनिरल्यां तापसीं य सिषेवे || हृदयतृणकुटीरे दीप्यमाने स्मरामा – वुचितमनुचितं वा वेत्ति कः पंडिनोऽपि ॥ २८ ॥ त Scanned by CamScanner
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy