SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner ख० स्वस्वामिवर्णनाकर्णनमुदितोऽहमत्रागतः, परचक्रागमादिना परीक्ष्य मिलितः मोऽई. स्वामिनौ ! - : नमि न्यौ युवां, यो जिनः प्रशंमति, यतः-सो चेव हो धम्मो। परमत्थेवि मुत्तिमुखकरो ॥ ज वी. यरायपमुहा । अणुमन्नई नत्तमा पुरिसा ।। ११ । सबोधि होइ धम्मे । निरयो पाएण सुकममयंHG | मि ॥ श्रावयपमियो कोवि हु । विरलच्चिय होइ धम्मपरो ॥१२॥ एवं तो स्तुत्वा नत्वानिबाया मपि तान्यां शृंगारं दत्वा देवो दिवं ययौ, राजापि राज्यं कुर्वन सर्वदेशजनैः श्रीपर्वदिनमपास्यत, सप्तमीत्रयोदशीसंध्यायां प्रातः पर्वेति पुरे पम्होद्घोषणापूर्वममारिमकारयत, पोषवपारणके मुश्रास्कवात्सल्यं च करोति. यतः जिणसासणस्स सारं । जीवदयानिग्गहो कसायाणं ॥ साहम्मियवबलं । नणंति मुणिणो मुणियतत्ता ॥ १३ ॥ प्रासादेस्तेन पृथ्वी मंमिता. एवमखंडितं श्रीपर्वदिनं दादशविधधर्मयुक्तं प्रतिपाव्य स प्रांत कृताराधनानशनोऽच्युतदेवलोके इंद्रमामानिकः सुरोऽन्, - ववत्यपि राझी तथैव कृतानशनेशाने देव्य नृत्. स्त्रशेखरदेवोऽपि तव तामेव वल्लभां चक्रे. श्यारे गोयमो नण भयवं ! सो सिडीं पाविही ? सामी जण गोयमा ! हेव भरहे रयणपुरे रायकुले जम्मं पाविळण जिणपासे दिवं पडिवऊिऊण ते निनिवि जीवा केवलनाणिणो मिहिंग
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy