SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner रव० । ॥ ४० ॥ राजा प्राद प्रिये कयं श्लयं स्नेहं करोपि? यतः-नास्वान वेषः काठावांम्नव वचनविधि विलामोऽपि वक्रः । सौम्यम्पों गुरुश्च स्तनकलशनरो ह्यष्टमीचंघमालः ।। मंदो हामम्तमःश्रीव नचिकुरचयः सुवां त्वं च केतुः । सेवामेवंविधास्ते विदधति दयिते रद कामग्रहान्मां ।। ७० || मा तु तंप्रत्येदतेऽपि न, राजा पुनराह तर्हि त्वदुपर्यहं हितीयां क-यां परिणेप्यामि. त्वया मह वश्याम्यपिन. तदा राक्यवदत्-लमंति विनला भोगा । लप्नंति मुरमंपया || लग्नंति पुनमित्नाणि । एगो धम्मो न लप्न५ ।। ७१ । सोऽदृष्टोऽनृत्. थय मा चिंतयति किमिदमिजालं सत्यं वेति वि. चिंत्य दणं निद्रामुम्बमनुन्य धर्मजागरिकां करोति, यथा-सारिमहनधया । नमणिका मुंदरी महानागा ।। मष्टिमहम्मं वरिमा । विहीयो जिए तवो परमो ॥ ७२|| मा जयन जणयपुनी। द. समुहवयणेहिं सीलमंनाहो । जीप गयो न मेयं । मंकडपडिवि योपि ॥ || एवं शुद्धं पो. पषमागण्य प्रातःकृत्यं विधाय पारितपोपधा जिनपूजासायमिक्वात्माट्यदीनदानादिधर्ममार्ग प्रकाय्य सुपात्रदानं दत्वा मा पारणकं करोति, मा स्वस्थैव धर्म करोनि मदा, पुनरपि नयागामिन्यां चतुर्द यां पोपर्व कृते तत्रत्यमांडलिकमकरध्वजेनोद्य तस्याः मुता मायं समेताह हे मातस्तावद गृहे न
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy